SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ (samasta karmōṁ kā kṣaya karanē kē li’ē maiṁ prāta:Kālīna, madhyāhnakālīna tathā sāyaṇkālīna dēvavandanā mēm pārvācāryōm kē anusāra bhāvapūjā, vandanā tathā stuti kē dvārā pañca-paramēṣṭhiyōṁ kī bhakti tathā kāyōtsarga (pariņāmōm kī sud❜dhatā hētu āsana, niścalatā ādi sē śarīra kō tapta) karatā hūm.) जाव अरिहंताणं भगवंताणं णमोकारं पज्जुवासं करोमि, ताव कालं पावकम्मं दुच्चरियं वोस्सरामि || णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं, णमो उवज्झायाणं, णमो लोए सव्वसाहूणं । अर्थ- जितने समय तक मैं अरिहन्तादि भगवन्तों को नमस्कार एवं पर्युपासना करता हूँ, तब तक मैं शरीर ममत्वभाव, पापकर्म तथा दुष्ट आचरण का त्याग करता हूँ। अरिहंतों को नमस्कार हो, सिद्धों को नमस्कार हो, आचार्यों को नमस्कार हो, उपाध्यायों को नमस्कार हो, लोक के सर्वसाधुओं को नमस्कार हो । Jāva arihantāṇaṁ bhagavantāṇaṁ ṇamōkāraṁ pajjuvāsaṁ karēmi, tāva kālam pāvakam'mam duccariyam vās'sarāmi || Namô arihantānam, namā sid'dhānam, namō ā'iriyānam, namô uvajjhāyānam, namō lō'ē savvasāhūnam || Artha- jitane samaya taka maim arihantādi bhagavantōṁ kō namaskāra ēvam paryupāsanā karatā hūṁ, taba taka maiṁ śarīra sē mamatvabhāva, pāpakarma tathā duṣṭa acaraṇa kā tyāga karatā hūṁ | Arihantom kō namaskāra hō, sid'dhōm kō namaskāra hō, ācāryōṁ kō namaskāra hō, upādhyāyōṁ kō namaskāra hō, lōka kē sarvasādhu'ōṁ kō namaskāra hö || अथ पौर्वाह्निक/माध्याह्निक/ आपराह्निक देववंदनायां पूर्वाचार्यानुक्रमेण सकल कर्मक्षयार्थं चैत्यभक्ति कायोत्सर्गं करोम्यहम्। Atha paurvāhnika / mādhyāhnika / āparāhnika dēvavandanāyāṁ pūrvācāryānukramēņa sakala karmakṣayārthaṁ caityabhakti kāyōtsargaṁ karōmyaham | 159
SR No.009252
Book TitleJin Vani
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages771
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy