________________
Śaila-battīsa ika sahasa jõjana kahē | Cāra sõlai milaim sarva bāvana lahē ||
Ēka-ika sīsa para ēka jinamandiram | Bhauna-bavanna pratima namum sukhakaram ||6||
बिंब अठ एक सौ रतनमयि सोहहीं | देव देवी सरब नयन मन मोहहीं || पाँचसै धनुष तन पद्म-आसन परं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||७||
Bimba atha ēka sau ratanamayi sõhahīm | Dēva dēvī saraba nayana mana māhahīm ||
Pāñcasai dhanusa tana padma-āsana param| Bhauna-bāvanna pratimā namuṁ sukhakaram ||7||
लाल नख-मुख नयन स्याम अरु स्वेत हैं | स्याम-रंग भौंह सिर-केश छवि देत हैं ||
वचन बोलत मनों हँसत कालुष हरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||८||
Lāla nakha-mukha nayana syāma aru svēta haim | Syāma-ranga bhaunha sira-kēśa chavi dēta haim ||
Vacana bõlata manām hañsata kāluşa haram Bhauna-bāvanna pratimā namuṁ sukhakaram ||8||
कोटि-शशि-भानु-दुति-तेज छिप जात है | महा-वैराग-परिणाम ठहरात है || वयन नहिं कहें, लखि होत सम्यक्धरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||९||
Kõți-Śaśi-bhānu-duti-tēja chipa jāta hai |
Mahā-vairāga-pariņāma thaharāta hai || Vayana nahim kahaim, lakhi hota samyakdharam Bhauna-bavanna pratima namum sukhakaram ||9||
(सोरठा छन्द) नंदीश्वर-जिन-धाम, प्रतिमा-महिमा को कहे | 'द्यानत' लीनो नाम, यही भगति शिव-सुख करे ||
50