________________
(Sõrathā chanda) Nandīśvara-jina-dhāma, pratimā-mahimā kā kahe ‘Dyānata’ līnā nāma, yahī bhagati śiva-sukha kare ||
ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिशु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्यः
जयमाला-पूर्णार्घ्य निर्वपामीति स्वाहा।
Om hrīm śrī nandīśvaradvīpē pūrvadakșiņa-paścima-uttaradisu dvipancāśajjinālayastha jinapratimābhya: Jayamālā-pārņārghyam
nirvapāmīti svāhā |
।इत्याशीर्वाद: पुष्पांजलिंक्षिपेत्॥ || Ityāśīrvāda: Puspāñjalim kşipēt ||
51