________________
(Laksmi chanda) Eka sau trēsatha kõdi jõjana mahā | Lakha caurasiya eka-disa mem laha || Āthamām dvīpa nandīśvaram bhāsvaram | Bhauna-bāvanna pratimā namuṁ sukhakaram ||2||
चार-दिशि चार अंजन गिरीरा जहीं | सहस-चौरासिया एक दिशि छाजहीं || ढोल सम गोल ऊपर तले सुन्दरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||३||
Cara-disi cara anjanagiri rajahim | Sahasa-caurāsiyā ēka diśi chājahīm ||
Dhõla sama gāla ūpara talē sundaram | Bhauna-bavanna pratima namum sukhakaram ||3||
एक इक चार दिशि चार शुभ बावरी | एक इक लाख जोजन अमल-जल भरी || चहुँ दिशा चार वन लाख जोजन वरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||४||
Ēka ika cāra diśi cāra śubha bāvarī | Ēka ika lākha jõjana amala-jala bharī |||
Cahuň diśā cāra vana lākha jõjana varam | Bhauna-bāvanna pratimā namum sukhakaram ||4||
सोल वापीन मधि सोल-गिरि दधिमुखं | सहस दश महाजोजन लखत ही सुखं ||
बावरी कोण दो माँहि दो रतिकरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||५|| Sõla vāpīna madhi sõla-giri dadhimukham | Sahasa daśa mahājõjana lakhata hī sukham ||
Bāvarī kāņa do māñhi do ratikaraṁ | Bhauna-bāvanna pratimā namuṁ sukhakaram ||5||
शैल-बत्तीस इक सहस जोजन कहे | चार सोलै मिलैं सर्व बावन लहे || एक-इक सीस पर एक जिनमंदिरं | भौन-बावन्न प्रतिमा नमूं सुखकरं ||६||
49