________________
Bahuvidhi phala lē tihum kāla, ānanda rācata haim | Tuma siva phala dēhu dayāla, tuhi hama jācata haiṁ || Nandiśvara śrījina dhāma, bāvana pūja karum | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrīm śrīnandīśvaradvīpē pūrva-dakṣiņa-paścima-uttaradikṣu dvipañcāśajjinālayastha jinapratimābhya: Mōksaphala-prāptayē phalam nirvapāmīti svāhā |8|
यह अरघ कियो निज हेत, तुमको अरपतु हूँ | 'द्यानत' कीज्यो शिव खेत भूमि समरपतु हूँ || नंदीश्वर श्रीजिन धाम, बावन पूज करूं | वसु दिन प्रतिमा अभिराम, आनंद भाव धरूं || ओं ह्रीं श्रीनंदीश्वरद्वीपे पूर्व-दक्षिण-पश्चिम-उत्तरदिक्षु द्विपंचाशज्जिनालयस्थ जिनप्रतिमाभ्यः अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा | ९|
Yaha aragha kiyō nija hēta, tumakō arapatu hum | ‘Dyānata’ kījyā śiva khēta bhūmi samarapatu hum || Nandiśvara śrījina dhāma, bāvana pūja karum | Vasu dina pratimā abhirāma, ānanda bhāva dharum || Om hrīm śrīnandīśvaradvīpē pūrva-dakṣina-paścima-uttaradikṣu dvipañcāśajjinālayastha jinapratimābhya: Anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|
जयमाला Jayamāla (दोहा)
कार्तिक फागुन साढ़ के, अंत-आठ दिन माँहिं | नंदीश्वर सुर जात हैं, हम पूजें इह ठाहिं ||१||
(dōhā)
Kārtika phāguna sārha ke, anta-ātha-dina māmhim | Nandīśvara sura jāta haim, hama pūjem iha thāhim || 1 ||
(लक्ष्मी छंद)
एक सौ त्रेसठ कोडि जोजन महा | लाख चौरासिया एक-दिश में लहा || आठमों द्वीप नंदीश्वरं भास्वरं | भौन- बावन्न प्रतिमा नमूं सुखकरं ||२||
48