________________
Tandula dhavala sugandha anupa pūjaum jinavara tihum jaga-bhūpa |
Paramaguru hō jaya-jaya nātha paramaguru hō || Daraśaviśud’dhi-bhāvanā bhāya, sölaha tīrthankara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō || Om hrim darśanaviśud 'dhyādiṣoḍaśakāraṇēbhya: Aksayapada-prāptayē aksatān nirvapāmīti svāhā |3|
फूल सुगन्ध मधुप-गुंजार, पूजौं जिनवर जग-आधार | परमगुरु हो जय-जय नाथ परमगुरु हो || दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर -पद-दाय | परमगुरु हो, जय-जय नाथ परमगुरु हो || ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: कामबाण - विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Phūla sugandha madhupa-guñjāra, pūjaum jinavara jaga-ādhāra |
Paramaguru hō jaya-jaya natha paramaguru hō || Daraśaviśud’dhi-bhāvanā bhāya,
sölaha tīrthankara-pada-dāya |
Paramaguru ho, jaya-jaya nātha paramaguru ho ||
Om hrīm darśanaviśud'dhyādisādaśakāranābhya: Kāmabānavidhvansanāya puṣpam nirvapāmīti svāhā |4|
सद नेवज बहुविधि पकवान, पूजौं श्रीजिनवर गुणखान | परमगुरु हो जय जय नाथ परमगुरु हो || दरशविशुद्धि-भ द्र-भावना भाय, सोलह तीर्थंकर-पद-दाय | परमगुरु हो, जय-जय नाथ परमगुरु हो || ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Sada nevaja bahuvidhi pakavāna, pūjaum śrījinavara guṇakhāna |
Paramaguru hō jaya-jaya natha paramaguru hō || Daraśaviśud’dhi-bhāvanā bhāya,
sölaha tīrthankara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||
20