________________
Kañcana-jhārī niramala nīra,
pujaum jinavara guna-gambhira | Paramaguru ho, jaya-jaya nātha paramaguru ho ||
Darasavisud'dhi-bhavana bhaya,
sõlaha tīrthankara-pada-dāya | Paramaguru ho, jaya-jaya nātha paramaguru ho ||
Om hrim darsanavisud'dhi -vinayasampannatā-silavrate" vanaticāra-abhiksnajnānāpayoga- sanvega-saktitastyāgasaktitastapa- sādhusamādhi-vaiyāvrtyakaraņa-ar' hadbhakti-ācāryabhakti-bahuśrutabhakti
pravacanabhakti āvasyakāparihāņimārgaprabhāvanā- pravacanavātsalya iti șādaśakāraņēbhya: Janma-jarā-mrtyu-vināšanāya
_jalam nirvapāmiti svāhā |1|
चंदन घसौं कपूर मिलाय, पूजौं श्रीजिनवर के पाय | परमगुरु हो जय जय नाथ परमगुरु हो || दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय | परमगुरु हो, जय-जय नाथ परमगुरु हो ||
ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana ghasaum kapūra milāya,
pūjauṁ śrījinavara kē pāya | Paramaguru ho jaya jaya nātha paramaguru ho ||
Daraśaviśud'dhi-bhāvanā bhāya,
sõlaha tīrthankara-pada-dāya || Paramaguru ho, jaya-jaya nātha paramaguru ho ||
Om hrīs darśanaviśud'dhyādişādaśakāraņēbhya: Sansāratāpavināšanāya candanas nirvapāmīti svāhā |2|
तंदुल धवल सुगंध अनूप पूजौं जिनवर तिहुँ-जग-भूप | परमगुरु हो जय-जय नाथ परमगुरु हो || दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय | परमगुरु हो, जय-जय नाथ परमगुरु हो ||
ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्यः अक्षयपद-प्राप्तये अक्षतान्निर्वपामीति स्वाहा ।३।
19