________________
Om hrīm darśanaviśuddhyādişādaśakāraņēbhya: Kșudharõga
vināšanāya naivēdyaṁ nirvapāmīti svāhā |5||
दीपक-ज्योति तिमिर छयकार पूजौं श्रीजिन केवलधार | परमगुरु हो जय-जय नाथ परमगुरु हो || दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय| परमगुरु हो, जय-जय नाथ परमगुरु हो || ओं ही दर्शनविशुद्ध्यादिषोडशकारणेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-jyoti timira chayakāra pūjauṁ śrījina kēvaladhāra | Paramaguru ho jaya-jaya
nātha paramaguru ho || Darasavisud'dhi-bhāvanā bhāya,
sõlaha tīrthankara-pada-dāya || Paramaguru ho, jaya-jaya nātha paramaguru ho ||
Om hrīs darśanaviśud'dhyādişādaśakāraņēbhya: Mōhāndhakāra-vināšanāya dīpaṁ nirvapāmīti svāhā |6||
अगर कपूर गंध शुभ खेय श्रीजिनवर आगे महकेय | परमगुरु हो जय-जय नाथ परमगुरु हो || दरशविशुद्धि-भावनाभाय, सोलह तीर्थंकर-पद-दाय |परमगुरु हो, जय-जय नाथ परमगुरु हो ||
ओं ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७/
Agara kapūra gandha śubha
khēya śrījinavara āgā mahakēya | Paramaguru ho jaya-jaya nātha paramaguru ho ||
Darasavisud'dhi-bhāvanā bhāya,
sõlaha tīrthankara-pada-dāya || Paramaguru ho, jaya-jaya nātha paramaguru ho ||| Om hrīs darśanaviếud’dhyādişādaśakāraņēbhya: Astakarma-dahanāya dhupam nirvapamiti svāhā |7|
21