________________
[ ६५ । वासोयोगात्समीरस्य कीलालस्य च निश्चयात् । जीवोत्कराश्च श्रास्ये वै उत्पद्यन्ते खलाशयाः ॥१६॥ तत्रैव ते च म्रियते सदाकालेत्र संशयः। नो यूयं पश्यथ लुकाः ग्रंथेषु सकलेषु च ॥१७॥ अतो यूयं च प्रत्यक्षं निशाचरसमाः खलाः। जीवानां भक्षणात् स्युःहि ते हि जीवस्य भक्षकाः॥१८॥ रक्षथ नैव रात्रौ च प्रासुकं चोदकं खलु ।। यदि स्यान्मलमूत्रादेरुत्पत्तिः मां खलाः स्फुटं ॥६॥ वदथ कुरुथ कि च तत्र तत्शुद्धये तदा । कि न कुरुथ भो लुका यदि श्वपचसोपमाः ॥१०॥ कथं जपथ नोकारं सामायिकं पठथ च । अशुद्धे सर्व व्यर्थ स्यात् शुचिःसर्वत्र सम्मता ॥१०१॥ ईदृश्यं निद्यकर्म च नो कुर्वन्ति खलाः स्फुटं । मातंगापि क्रियाहीना व्रतकर्मविवर्जिताः ॥१०२॥ जनंगमोपमा यूयं कि स्युः भो जिनानन्दकाः । नो संति तत्समाप्येव तद्धीना नात्रसंशयः ॥१०३॥ भो म्लेच्छाः ईदृशं कि स्यात् साधुजनस्य लक्षणं । वयं हि साधवो लोके इत्यसत्यं वदथ मा ॥१०४॥ अतो भो कुक्रियां त्यक्त्वा क्रियां शुद्धा सुखास्पदा । पालयत प्रयत्नेन जिनवक्त्रसमुद्भवाम् ॥१०॥ यायाध कुगतिं मूढा यूयमाचारवर्जनात् । मा भजथाविवेकं च धर्ममार्गस्य नाशकाः ॥१०६॥