________________
[ ६४ ] क्रियालेशोऽपि नास्त्येव भवतां च खलात्मनाम् । यत्र नास्ति क्रियाशुद्धिः धर्मोपि तत्र नास्ति वै ॥४॥ प्रत्यक्षं भवतां मूढाः म्लेच्छाचारों हि दृश्यते । अतः स्युः तत्समाः यूयं भ्रष्टाचारस्य पालनात् ॥८॥ जिह्वास्वादेन युष्माभिः सर्वांचारः सुशोभनः । त्यक्ता (क्तो) ऽतः सर्वधर्मोपि मुनिगृहस्थगोचरः॥८६॥ प्रासुकं प्रासुकं कृत्वा सर्ववस्तुकदम्बकम् । भवद्भिश्च क्रियाहीनः सर्व चंगीकृतं ननु ॥७॥ भक्ष्याभक्ष्यविवेकोपि युष्माकं नास्ति किचनः। दृश्यते श्वपचो यद्वत् तद्वत् यूयं न संशयः ॥८॥ ज्ञातिहीनाः क्रियाहीनाः जिनविम्बस्य निन्दकाः । यूयं च सर्वहीनाः स्युर्यथा म्लेच्छाः तथा खलु ॥८६॥ खाद्याखाद्यस्य भेदो न म्लेच्छानां च खलात्मनाम् । यथा स्यात् किंचनो लुका युष्माकमपि सो नहि ॥३०॥ स्वस्वधर्मे रताः सर्वे स्वस्वदेवस्य पूजकाः। यूयं हि जिनधर्मस्य नाशकाः स्युः न संशयः ॥१॥
तनोः हि नवद्वाराः स्युः भो लुका तान् कथं खलाः । बन्धयथ सुचेलेन जीवानां रक्षणाय नो ॥१४॥ बन्धयथ नवद्वारान् लुंकाः त्यजथ भो खलाः । वक्त्रस्य बन्धनं नूनं यूयं सत्या यदि खलु ॥१५॥