________________
[ ५६ ] इत्याद्या याः क्रियाः सर्वा जिननाथेन वर्णिताः। आगमे तत् भवद्भिश्च त्यक्ता भो मूढबुद्धितः ॥७॥ अतः यूयं जिनेन्द्रस्य आज्ञानाश्च कुमार्गगा। न श्राद्धा निःफला जाता जिनाज्ञालोपतः खलु ॥७१॥ यत्राज्ञा न च तत्रापि धर्मलेशोऽपि नास्ति वै । अतो यूयं कुश्रद्धायाः पालकाश्च न संशयः ॥७२॥ यदि स्यात् दृढ श्रद्धा वै भवतां तद्वचनस्य च । तदा ागीकुरुध्वं भो स्नपनादिसक्रियाम् ॥७३॥ आख्यापर्यथ मूढाः कस्याज्ञया स्नपनादिकाः। यूयं त्यक्ताः क्रिया मुख्या ग्रन्थपक्षं प्रदय॑थ ॥७४॥ अन्धानुसारतः त्यक्ताः वदध्वं च क्रियाः खलाः। इमे यूयं तथा कि च स्वमतेः सारतः खलु ॥७॥ जिनाननसमुत्पन्नग्रन्थाज्ञां भुवने त्रये । देवेन्द्रा वा नरेन्द्राश्च नागेन्द्राः खचरेश्वराः ॥७६॥ सर्वे ते मामयन्त्येव निःशंकां निखिलार्थदाम् । मति श्रुतावधिश्लिष्टशुद्धग्धारकाः खलु ||७७॥ क्वचिदपि जिनेन्द्रस्य चाज्ञा ऋते सुरेश्वराः। न कुर्वन्त्यपरं कार्य नानाभवप्रदायकम् ॥७॥ यूयं वदथ भो माः पारंपर्यात्समागताः । भवद्भिरभिषेकाद्याः कथमुत्थापिताः खलु ॥७॥ सुरेन्द्राणामपि नैव सामर्थ्य स्यात्कदाचन । जिनाज्ञालोपने मूढाः भवद्भिः लोपिताः कथम् ॥८॥