________________
[५] जिन वाक्यांका सार दिया गया है वे क्रमशः इस प्रकार है:
भवद्भिः केन प्रन्थेन वक्तव्यं खलु लोपिताः। षट् क्रियाः जिननाथेन इमाः प्रोक्ताश्च गहिनाम् ॥६०॥ स्यात् यदि दृढ़श्रद्धा वै भवतामागमस्य च । कुरुध्वं जिननाथस्य षट् क्रियां वासरं प्रति ॥३१॥ त्यजध्वं हृदयोक्ति च वसुभूपालवत् खलु । ग्रन्थानां लोपनं मूढा मा कुरुध्वं मतापहम् ॥६२॥ मातिश्रुतावधिनेत्रधारकाणां च योगिनाम् । गृहस्थधर्मव्याख्यानं कुर्वतां च विमानिनाम् ॥१३॥ तेषां नैव ह्यहो मूखा दोषो दृष्टोकिमप्यहो । अभिषेकादिसर्वासु क्रियासु विदितेषु वै ॥६॥ भवतां नैव भो मूढा मतिज्ञानादिसद्गुणाः । चाल्यमात्रापि दृश्यते सर्वद्वापरनाशकाः ॥६॥ वक्तव्यं केन ज्ञानेन भवाद्भिः मतिवर्जितः । किं दृष्टश्च प्रदोषों वे अभिषेकादिषु खलु ॥६६॥ दोषः किंस्यात्पभोः पादलेपने चन्दनादिभिः। दीपस्योद्योतने किं च जिनांकयवपूजने ॥६७॥ धूपोत्करस्य दहने निशायाः पूजने तथा । जिनात्तपुरुषाणां च वात्सल्ये मार्गवर्द्धके ॥१८॥ पुष्पोत्करैः जिनेन्द्रस्य पादाम्बुजपूजने खलु । केलाम्रगोस्तनी चान्यत्कलोत्करैः प्रपूजने ॥१६॥