SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ ७१. ७२. ७३. ७४. ७५. ७६. ७७. ७८. ७९. (७११) रिति शिवपदका मैस्ते विधेया विशुद्धः ॥ ७८ ॥ तत्त्वभावना गा. ७८, पृ. २०१ श्वभ्राणां अविसहयमंतरहितं दुर्जल्पमन्योन्यजम् । दाहच्छेदविभेदनादिजनितं दुःखं तिरश्रवा परम् ॥ नृणां रोगवियोगजन्ममरणं स्वर्गेकसां मानसम् । विश्वं वीक्ष्य सदेति कष्टकलिंत कार्या मतिर्मुक्तये ॥ ७९ ॥ तत्त्वभावना गा. ७९, पृ. २०३ सर्वनश्यति यत्नतोऽपि रचिंत कृत्वा श्रमं दुष्करं । कार्यं रूपमिव क्षणेन सलिले सांसारिक सर्वथा । यत्तत्रापि विधीयते वत कुतो मूढ प्रवृत्तिस्त्वया ॥ कृत्ये कापि हि केवलश्रमकरे न व्याप्रियंत बुधा ॥ तत्त्वभावना ८०, पृ. २०८ चित्रोपदवसंकुलामुरुमला निः स्वस्थतां संस्मृतिं । मुक्तिं नित्यं निरंतरोन्नत सुखामत्तिभिर्वर्जिताम् ॥ प्राणी कोपि कषायमोहितमतिर्नो तत्त्वतो बुध्यते । मुक्त्वा मुक्तिमनुत्तमामपरथा किं संस्कृतौ रज्यते ॥८१॥ तत्त्वभावना गा. ८१, पृ. २१० रे दुःखोदयकारणं गुरुतरंषध्नंति पापं जनाः । कुर्वाणा बहुकांक्षा बहुविधा हिंसा पराः षक्रियाः ॥ निरोगत्वाचिक्रर्षिया विद्धतो नापथ्यभुक्तिरंगी । सर्वांगीणमहों व्यथो दयकरं किं याति रोगोह्यम् तत्त्वभावना गा. ८२ पृ. २१२ निर्जितमदमदनानां वाक्कायमनो विकार रहिताम् । विनिवृत्त पराशानामि हैव मोक्षः सुविहितानाम् || २३८|| प्रशमरति प्रकरण १५/ २३८ पृ. १६६ करकंड चरिअ ले. कनकामर विरचित ९ / १३ पृ. १२९ पातंजलयोगसूत्र साधनपादं २, सूत्र ३५ बहु पढियई मूढपर तालमुक्कई जेण । जि आवखरुतं पढहु सिवपुरि गम्मइ जेण || पाहुडदोहा ९७ पोथी पढिपढि जगमुवा पंडितभया न कोई ।
SR No.009231
Book TitleJain Darshan Bhavna Part 02
Original Sutra AuthorN/A
AuthorPunyasheelashreeji
PublisherSanskrit Pragat Adhyayan Kendra
Publication Year2004
Total Pages366
LanguageMarathi
ClassificationBook_Other
File Size107 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy