SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३०१ મહાપ્રાભાવિક નવસ્મરણ. अइग्गयसरय दिवायरस महिअसप्पभं तवसा, गणगणवियरणसमुइअचारण वंदिअं सिरसा ||१९|| (किसलयमाला+) असुरगरुलपरिवदिअं, किन्नरोरगन मंसिअं । देवको डिसयसंधुअं, समण संघपरिवंदिअं ||२०|| ( सुमुहं ० ) अभयं अणहं, अरयं अरुयं । e अजिअं अजिअं, पयओ पणमे ||२१|| (विज्जुविलसिअं*) (त्रिभिर्विशेषकम् ) [विनयावनतशिरोरचिताञ्जलिऋषिगणसंस्तुतं स्तिमितं, विबुधाधिपधनपति नरपतिस्तुतमहितार्चितं बहुशः । अचिरोद्गतशरद्दिवाकरसमधिकसत्प्रभं तपसा. गगनाङ्गणविचरणसमुदितचारणवन्दितं शिरसा ||१९|| असुरगरुडपरिवन्दिते, किन्नरोरगनमस्थितम् । देवकोटीशतसंस्तुतं, श्रमणसङ्घपरिवन्दितम् ||२०|| अभयमनघमरतमरुजम्, अजितमजितं प्रयतः प्रणमामि ||२१|| ] + આ કિસલયમાલા નામના છંદ છે. તેનું લક્ષણ આ પ્રમાણે: टप्पणी जलगुरु, पत्तेयं सत्तवीसमत्ताओ । किसलयमालाछंद. जाणह छंदमणुदिटं ॥१॥ (टपञ्चकं जगणो लघुर्गुरुथ प्रत्येकं सप्तविंशतिर्मात्राः । किसलयमालानामच्छन्दस्युद्दिष्टं छन्दः । ) ૭ આ સુમુખ નામના છંદ છે. તેનું લક્ષણ્ આ પ્રમાણેઃ— लहुचदुगट गणलहुगुरु, तदुगं लहुगुरूपगणटलहुगुरुगा । चदुगं टगणो लहूगुरु, तेरकलं सव्वओ सुमुह ||१|| (लघुरूपचद्विकं टगणो लघुर्गुरुच तद्विकं लहर्गुरुः पटलघुगुरवः । चद्विकं गणो लघुर्गुरुथ त्रयोदशमात्राः सर्वेषु सुमुखच्छन्दः ॥ ) अर्थात्ः - अधुत्राणा यगय थे, टगणु, लघु खने गुड़, तगण मे, लघु પગણુ, ટગણુ, લઘુ અને ગુરૂ. ચ ગણુ ભે, ટ ગણુ લઘુ અને ગુરૂ. अनुकुभे लगुना. સ પાદમાં તેર તેર માત્રા હોય તે સુમુખ નામના છંદ જાણવા. * આ વિદ્યુદુિલસિત નામો છંદ છે તેનું લક્ષણુ આ પ્રમાણેઃ— दुलहुरुकुलगुरु, पत्ते विजुविलसिअं छं । (लघुद्विकं गुरुलघुकिं गुरुश्च प्रत्येकं विद्युद्विलसितं छन्दः । ) पने गु३. એ પ્રમાણે ચારે પાદ
SR No.009125
Book TitleMahaprabhavi Navsmaran
Original Sutra AuthorN/A
AuthorSarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1938
Total Pages762
LanguageGujarati
ClassificationBook_Gujarati
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy