________________
श्रीसंतिकरस्तवस्याम्नायः ॥
(०)
एतत्स्तोत्रं त्रिकालमुभयकालं वा स्मर्यते । दुष्टभूतशाकिनीरोगादिभयं न भवति, महापुण्यं च भवति, सुलभबोधिश्च ।
विशेष मर की मान्द्यादिशंकायामुपसर्गहरस्तोत्रं पंचपरमेष्ठिनमस्कारादिवत् सम्यगऽधीत्य प्रतिगृहं सर्व जनैः पवित्रीभूय त्रिकालं सप्तकृत्वस्त्रिस्त्रिर्वा गुण्यते स्तोत्रमिदम् । यस्य नायाति स श्राव्यते च । गुणयितुः श्रोतुश्च मरक्यादिक्लेशा न प्रभवन्ति ।
नित्यमुभयकालं प्रतिक्रमणानन्तरं पाक्षिकप्रतिक्रमणानन्तरं वा । कश्चित् सप्तवारं त्रिवारं वा गुणयति । अपरे च सावधानाः शृण्वन्ति । सर्वेषां तस्मिन् दिने तस्यां रात्रौ तस्मिन् पक्षे वा केप्युपद्रवाः नोत्पद्यन्ते । एवं वार्षिकचातुर्मासिकप्रतिक्रमणेऽपि ज्ञेयम् ।
कदाचित्कस्यचिद् ग्रन्थिः सज्वरो निर्ज्वरो वा निर्गतः स्यात् तदः शीघ्रमेव पविstar कश्चित् शुचिवस्त्रे रुधिरास्थिमांसमलमूत्रकेलाद्यनुच्छिष्टे शुचिस्थाने पट्टाद्युपविष्टः श्रीमुनिसुंदरसूरिगुरुभ्यो नमः इति वार २१ रोगिणं श्रावयन्नुच्चार्य, वार ७ स्वशरीरं शीर्पादारभ्य सर्वांगं स्पृशन् गुणयित्वाऽऽत्मरक्षां कृत्वा साबधानमनाः परिहृतव्यापारांतरो वस्त्राञ्चलेन रोगग्रन्थि प्रतिस्तोत्रं स्पर्शेनोंजयन्नखण्डं वार १०८ संपूर्णस्तोत्रं गुणयेत् । ज्वरो ग्रन्थिवोपशाम्यति । सहस्रशोऽपि परःशतैश्च दृष्टप्रत्ययमिदम् ।
एतत्स्तोत्रं च जपतांऽतरालेऽपरं किमप्युपसर्गहरस्तवाद्यपि न जपनीयम् । न च मिथ्यात्वाद्यपि कार्य । जैनैरप्यजैनैश्च प्रकारान्तरैमिश्रणकरणे तथाविधफलस्य दुःसाध्यत्वात्
त्रयोदशैवाऽस्य गाथाऽध्येया जप्याश्च । स लहइ० इति यावत् । अधिकगाथापि कापि केनापि न योजनीया । ग्रन्थीज्वरादेरुत्पत्तेरनु च शीघ्रमेव अपरमिथ्यात्वादिप्र तिकारपरित्यागेन तस्यैव प्रयोगेण सद्यः सुखेन च गुणो भवति । अन्यथा कष्टेन स्यादनैकांतिक इति ।
संपूर्ण ऋण वार सात वार स्मृतेन । ॐ स नमो विप्पोलहि० ॐ संति नमुक्कारो० । इति द्वितीयतृतीयगाथाभ्यां च वार १०८ अथवा वार २१ स्मृताभ्यामभिमन्त्रितं जलं पीतं तत् सर्वविषमज्वरादिरोगान् विशिष्य च दैवत विकारान् भूतादिछलशाकिन्यादिदोषान् अपहरति ।
अनेन संपूर्णस्तोत्रेण वार २१ अथवा वार ७ । द्वितीयतृतोयगाथाभ्यां वार १०८ अथवा वार २१ रोगिशरीरं हस्तेन स्पृशेत् । रजोहरणादिना चोंजयेत् । रोगो दोषश्च उपशाम्यति ।