________________
समरादित्यसंक्षेपः
द्वितीयो भवः चीरदेवाभिधः सोऽपि तत्रैव श्रेष्ठिनः पुनः । इन्द्रनागस्येन्द्रमत्यां बभूव द्रोणकाभिधः ॥२८५।। उभावपि समं वृद्धौ कलाचार्यस्य चार्पितौ । जज्ञे नौ प्राक्तनी मैत्री मयाऽधीतकलेन तु ॥२८६।। मानभङ्गाभिधाद्धर्मो गुरोरग्राहि भावतः । द्रव्यतो द्रोणकेनाऽपि ततो धर्मानुरागतः ॥२८७|| स्थिरप्रीतिरहं तस्मै बहु द्रव्यं समार्पयम् । व्यवसायवता तेन भूरि भूरि समजितम् ॥२८८॥ विशेषकम् अथ प्राकर्मदोषेण मयि चिन्तितवञ्चनः । विदधे मद्वधोपायमपवादविवर्जितम् ॥२८९॥ आवासे कारितेऽत्युच्चैरनियन्त्रितकीलकम् । गवाक्ष कारयित्वा मां भोजनाय न्यमन्त्रयत् ॥२९०।। भुक्ताऽनन्तरमारूढावूर्ध्वभूमावुभावपि । स वातायनमारोहन्मतिस्मृतिपरिच्युतः ॥२९१।। पतितं तं महीपृष्ठे तत्कालं पञ्चतां गतम् । वीक्ष्याऽहं भवनिविण्णः कृत्वा तस्योर्ध्वदेहिकम् ॥२९२।। मानभङ्गगुरोरात्तव्रतोऽभूवं तृतीयके । ग्रैवेयके सुरः पञ्चविंशत्युदधिजीवितः ॥२९३।। युग्मम् द्रोणकोऽपि हि रौद्रेण ध्यानेन कलिताशयः । धूमप्रभायामभवद्द्वादशाम्भोधिजीवितः ॥२९३।। ततश्च्युतोऽहमत्रैव चम्पावासाभिधे पुरे । श्रेष्ठिनो माणिभद्रस्य धारिण्या नन्दनोऽभवम् ॥२९४।। पूर्णभद्राभिधानोऽहं जल्पनाऽवसरे पुनः । प्रागुक्तामरशब्देनाऽमरगुप्तोऽस्मि विश्रुतः ॥२९५।।
बाल्यादपि च मे श्राद्धकुलोत्पन्नतया मनः । बद्धानुरागं संजज्ञे धर्मे सर्वज्ञदेशिते ॥२९६।। द्रोणकोऽपि महामत्स्यः स्वयम्भूरमणाम्बुधौ । भूत्वा धूमप्रभां गत्वा भ्रान्त्वा च पशुजन्मसु ॥२९७।। तत्रैव नगरे नन्दावर्त श्रीनन्दयोः सुता । नन्दयन्त्यभिधानेन बभूवोद्यौवना क्रमात् ॥२९८।। युग्मम् उपयेमे पितर्वाचा पितृदत्ता च सा मया । जज्ञे द्विपाक्षिकस्नेहः सुन्दश्चाषपिच्छवत् ॥२९९।। नन्दयन्त्या तया साधं नन्दयन्त्या मनो मम । ययुर्विषयसेवाभिर्वासराः सुखभासुराः ॥३००।। प्रदत्ते दक्षिणे पाणौ पाणिग्रहमहोत्सवे । प्राणा अपि यदायत्तास्तस्याः कि परतः परम् ॥३०॥ तथापि पूर्वकर्मानुभावेन मयि वञ्चनाम् । धत्ते परिजनो वक्ति न तु प्रत्येमि कस्यचित् ॥३०२।। अन्यदा तु स्वयं हृत्वा सा कुण्डलयुगं गतम् । सर्वसारं ममाऽऽचख्यो बाष्पाविलविलोचना ॥३०३|| मयोक्तं तप्यसे सुभ्र ! कुतस्त्वं कुण्डलद्वयम् । कारयिष्येऽपरं प्रोच्य तन्मनोज्ञमकारयम् ॥३०४|| अन्यदाऽभ्यङ्गवेलायां मुद्रारत्नं मयाऽर्पितम् । असौ संगोपयामास निजाकल्पकरण्डके ॥३०५।। स्नात्वा भुक्त्वा समादाय ताम्बूलं सविलेपनम् । नि:शङ्केन मयाऽग्राहि मुद्रारत्नं करण्डकात् ॥३०६।।
१. पंकप्रभा ग घ च । २. द्विपाक्षकस्नेहः क, द्विपाक्षिकस्नेहः ग घ च, द्विपाक्षिक: ख ङ । ३. निजकेलिकरंडके ग घ ।