SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अष्टमो भवः ३२७ ३२८ तदैत्य सहसा कोऽपि दिव्यरूपधरो दिवः । विद्याधरोऽनवद्यात्मा गुरुं नत्वा च सोऽवदत् ॥२१३।। विभो त्वया यः कनकपुरस्वामिपुर: पुरा । उक्तो मार्गप्रपत्त्याद्यो वृत्तान्तः स्वो महाद्भुतः ॥२१४।। ओघेन स श्रुतो लोकात्तच्छ्रुतौ कौतुकं मम । तच्चेन्न धर्मप्रत्यूहस्तदाख्याहि प्रसादतः ॥२१५|| तथैव गुणचन्द्रेण कुमारणाऽपि भाषिते । विभुर्वृत्तान्तमात्मीयमाख्याति स्म तयोः पुरः ॥२१६॥ अस्त्यत्र भरतक्षेत्रे मिथिला नामतः पुरी । तस्य विजयधर्माऽऽख्यो बभूवाऽहं महीपतिः ॥२१७।। ममाऽग्रमहिषी चन्द्रधर्मा नाम्नाऽतिवल्लभा । केनाऽपि मन्त्रसिद्धेन सा मन्त्रविधये हता ॥२१८।। ततो विजयदेव्या मे वृत्तान्तोऽयं निवेदितः । श्रुत्वेति तस्यां मोहेन महामोहं गतोऽस्म्यहम् ।।२१९।। श्रीखण्डद्रवसिक्तोऽथ तालवृन्तैश्च वीजितः । सदुःखं वारवेश्याभिः कथञ्चिदपि बोधितः ॥२२०॥ मम दु:खजुषस्त्रीणि दिनानि व्यतिचक्रमुः । परित्यक्ताऽन्नपानादिदेवपूजादिकर्मणः ॥२२१।। चतुर्थे दिवसे तीव्रतपोनिष्टप्तविग्रहः । आगाज्जटाधरो मन्त्रसिद्धो भूतिविभूषितः ॥२२२।। ऊचे च नृपते कस्मादाकुलः कुलभूषणः । मयामन्त्रविधानाय तव नीता नितम्बिनी ॥२२३।। आचारश्चाऽत्र याचित्वा प्रथमं नैव नीयते । तस्या न पीडा देहस्य शीलस्य च कदाचन ॥२२४|| समरादित्यसंक्षेपः न संतप्यं त्वया षण्णां मासानामन्तरे तया । योक्ष्यसे त्वमिति प्रोच्य मन्त्रसिद्धस्तिरोदधे ॥२२५।। ज्ञात्वेति विरहं दीर्घ मूर्छित्वाऽऽश्वासितः पुनः । तस्थौ तदा नवनवैविलापैविलपन्नहम् ॥२२६।। इत्थं च नारकस्येव पल्योपमसमा मम । महादु:खाद् व्यतिक्रान्ता मासाः पञ्च कथञ्चन ॥२२७।। अन्यदा च ममाऽकस्मात्प्रमोदो हृदि जृम्भितः । अर्हदागममाख्यच्च मम वर्धापकस्तदा ॥२२८।। दत्त्वा यथोचितं तस्य नत्वा तत्र स्थितो विभुम् । नाथं त्यक्तभवोन्माथं सर्वा नन्तुमागमम् ॥२२९॥ दृष्ट्वा समवसरणं प्राकारत्रयसुन्दरम् । उत्तीर्य द्विरदाद् द्वारोत्तरया तत्र चाऽविशम् ॥२३०।। नत्वा जिनेन्द्रमुद्दामप्रमोदोद्भूतकण्टकः । मारेभे सिंहमारेभे स्तोतुं भून्यस्तमस्तकः ॥२३१|| जय त्रिभुवनाधीश ! जय त्रिदशपूजित ! । जय त्रिदोषनिर्मुक्त जय त्रिज्ञानवज्जने ॥२३२।। जय क्रोधदवाम्भोद ! जय मानाचलाशने ! । जय मायालतापर्टी ! जय लोभाब्धिकुम्भज ! ॥२३३|| विषयः पुरतो भूत्वा कृष्टो निजगुणैरहम् । कषायैः प्रेरितः पृष्ठे पतितोऽस्मि भवावटे ॥२३४|| ज्ञानदर्शनचारित्रगुणत्रितयगाढया । गिरा वरत्रयाऽऽकृष्य नय मां शिवभूमिकाम् ॥२३५।। १. त्रिज्ञानवजित ङ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy