SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सप्तमो भवः ३०१ ३०२ माणिक्यकटकद्वन्द्वं वीक्ष्य तत्करयोग्यम् । सिचा तन्मुखमापूर्य करौ छित्त्वा तदग्रहीत् ॥५१३|| आकृष्टक्षुरिकत्वेन गृहीतेन व्रजन्नयम् । वनपालिकया दृष्टः कन्दितं च तया दृढम् ॥५१४|| अन्वधावंस्तलारक्षास्तस्करं वीक्ष्य दूरगम् । तत्र देवकुले सोऽपि प्रविष्टः पूर्वचिन्तिते ॥५१५।। तदा चारुणदेवस्य कर्मोदीणं पुरातनम् । कटकौ क्षुरिकां चापि स्तेनस्तस्यान्तिकेऽमुचत् ॥५१६।। प्रविष्टः पूर्वदृष्टे च शिखरे सतमस्विनि । उत्थितोऽरुणदेवस्तत्कटकद्वयमाददे ॥५१७।। देवतादत्तमित्येतदुट्टिकायां न्यवेशयत् । क्षुरिकां पश्यतश्चाऽस्य तलारक्षाः समाययुः ॥५१८॥ संक्षुब्धोऽरुणदेवोऽथ तैरुक्तो रे क्व यास्यसि । पपात च क्षुरी हस्तात्तलारक्षधृतश्च सः ॥५१९।। प्राह किं नु मया चके प्रोचुस्ते दैवनोदितः । यत्करोत्यर्पय द्राग् नस्तत्कङ्कणयुगं ततः ॥५२०|| न जानामीति तेनोक्ते कपितैर्दण्डपाशिकैः । हन्यमानस्य चाऽऽतात्पतितं कटकद्वयम् ॥५२१|| तद् गृहीत्वा च तैर्नीतो नियम्य स नृपाऽन्तिके । नृपेण सहसा प्रोचेऽमुं भेदयत शूलया ॥५२२।। तैस्तथा विहिते लात्वा भोज्यमागान्महेश्वरः । तमदृष्ट्वा कुलः सोऽथाऽपृच्छदारामिकानिति ॥५२३॥ युष्माभिरीदृशः श्रेष्ठिपत्रो गच्छन्न वीक्षितः । ते प्रोचुर्नेत आत्तस्तु चौर एको विनाशितः ॥५२४|| समरादित्यसंक्षेपः न जानीमो गतस्तत्र यदि कौतुकतो भवेत् । वध्यस्थानं ततः पृष्ट्वा गतस्तत्र महेश्वरः ॥५२५।। शूलप्रोतं च तं वीक्ष्य बाष्पाऽऽविलविलोचनः । ब्रुवन्हा श्रेष्ठिपुत्रेति मूर्छितः पतितो भुवि ॥५२६|| सकौतुककृपैः पृष्टश्चाऽश्वास्य च निरीक्षकैः । क एष स समाख्यच्च वृत्तमेतत्कथानकम् ।।५२७।। अयं कुमारदेवस्य नन्दनस्तामलिप्तगः । जसादित्यस्य जामाता वास्तव्यस्य पुरेऽत्र च ॥५२८।। इत्यादि भोजनानायप्रान्तमाख्याय सोऽखिलम् । पतितो हन्तुमारब्धः स्वं निषिद्धो निरीक्षकैः ॥५२९।। तच्च श्रुत्वा समायातो जसादित्यः सुतायुतः । तं निरीक्ष्योपलक्ष्योच्चैर्मूछितः ससुतोऽपि हि ॥५३०।। स समाश्वासितो बन्धुजनैः काष्ठान्ययाचत । जामातुः पुत्रिकायाश्च तत् ताहग्द्रष्टुमक्षमः ॥५३१।। नृपः क्रुद्धस्तलारक्षानूचे प्रोचुश्च ते प्रभो । प्राप्तोऽस्माभिः सलोपत्रोऽयमुक्त्वा प्रत्यायितश्च तैः ॥५३२॥ श्रेष्ठिप्रत्यायनायाऽथ स्वयं भूपः समागतः । उवाच मन्तुर्दैवस्य न त्वस्माकं मतेरयम् ॥५३३।। अथाऽमरेश्वरो नाम चतुर्ज्ञानयुतो गुरुः । सर्वेषामपि बोधाय तेषां तत्र समागमत् ॥५३४|| देवैरशोधि भूर्वृष्टं गन्धाऽम्बुकुसुमैस्ततः । कृतं काञ्चनपद्मं च तत्रोपविशति स्म सः ॥५३५॥ १. वीतमेतत् ख ङ च । २. पुरेत्रसः ख ग घ ङ ।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy