SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ २०२ पञ्चमो भवः २०१ उत्पातमण्डलानीव च्छवाण्यर्धेन्दुभेदतः । बाधाविधायिनो यत्र मुद्गरा वज्रसोदराः ॥४५९।। यत्र शोणितकुल्याऽभूच्छिर: कमलमालिनी । पतन्ति यत्र शस्त्राणि कबन्धानि च पृष्ठतः ॥४६०|| अष्टभिः कुलकम् अथ काञ्चनदंष्ट्रेण चण्डसिंहोऽसिना हतः । भाले तदक्षराणीव लिखितानि निरीक्षितुम् ॥४६१।। हतेऽत्र भग्ने तत्सैन्ये रिपुसैन्ये प्रधाविते । अहं समरसेनेन सहास्याभिमुखोऽभवम् ॥४६२॥ गगने सर्वतश्छन्ने शरैर्जलधरैखि । शस्त्रास्फालस्फुलिङ्गौघैस्तदा विद्युल्लतायितम् ॥४६३॥ तदा हंसैरिवोड्डीनं विमानधवलध्वजैः । किं च कीलालपूरेण तटिन्यजनि दुस्तरा ॥४६४।। एवं भवति संग्रामे दृष्टोऽनङ्गरतिर्मया । इत्युक्तश्चाऽऽवयोः किमेभिनिहतैरतः ॥४६५।। स प्राह कीदृशं वैरं हन्त सिंहशृगालयोः । मयोचे क्रिययैवेदं ज्ञातव्यं किं बहूदितैः ॥४६६|| युयुत्सुरेष मायास्त्रैर्मयोचे युध्यतां बलात् । तत्प्रपद्य हतः शक्त्या तेनाऽहं पतितो भुवि ॥४६७|| ततः सरोषमुत्थाय मयाऽपि गदया हतः । स विभिन्नशिरस्त्राणः पपात पृथिवीतले ॥४६८॥ उत्थापितो मयाऽश्वास्य स नियुद्धेऽप्यढौकत । आवां युध्यावहे बाहूबाहव्यथ तलातलि ॥४६९।। कथञ्चित्स मया जिग्ये तन्न जानामि किञ्चन । सिद्धविद्याधरैः किं तु ममाऽघोषि जयध्वनिः ॥४७०॥ समरादित्यसंक्षेपः जज्ञे कुसुमवृष्टिश्च जयतूर्यं समाहतम् । निःस्पृहः स तु संत्यज्य राज्यं यातस्तपोवनम् ॥४७१।। ततः पुरे प्रविष्टोऽहं विद्याधरचमूवृतः । दृष्टा देव्यथ देहेन द्वितीयेन्दुकलातुला ॥४७२।। सर्वविद्याधरेन्द्रैः सा प्रणता देवता यथा । कृतो राज्याभिषेको मे श्रेणिद्वितयखेचरैः ॥४७३।। कियत्यपि गते काले गजेन्द्रस्वप्नसूचितम् । देव्यसूत सुतं राजलक्षणैरखिलैर्युतम् ॥४७४|| तुष्टाऽजितबला देवी ददौ राज्यं सुतं च मे । तेनाजितबलः पुत्रो विदधेऽभिधया मया ॥४७५॥ तत्र प्राप्ते कुमारत्वं मया पित्रोस्थ स्मृतम् । पर्यालोच्य समं देव्या खेचरेन्द्रश्च तैर्मतः ॥४७६।। दुर्गपालं विधायाऽत्र नृपं देवौषधाभिधम् । दिव्यं विमानमारूढः समं देव्या सुतेन च ॥४७७|| श्वेतवीमागतः पित्रोपियामासिवानहम् । निजमागमनं ताभ्यामभ्युद्गम्य प्रवेशितः ॥४७८॥ विशेषकम् महामहोत्सवस्तत्र स कोऽपि समभूत्तदा । कवीनामपि यः कामं वचनस्य न गोचरः ॥४७९|| कालेन कतिथेनाऽपि पित्रोः पञ्चत्वमीयुषोः । श्रीकान्तिनिलयाऽऽभिख्यं राज्ये न्यास्थं निजानुजम् ॥४८०|| स्वयं गतस्तु वैताढ्यनगरे रथनूपुरे । कुर्वे तत्रोत्तरश्रेणिराज्यं प्राज्यं स्वपुण्यतः ॥४८१।। अथ चित्राङ्गदो नाम चारणश्रमणः प्रभुः । भव्याम्बुजविबोधैकवासर: समवासरत् ॥४८२।।
SR No.009102
Book TitleSamaraditya Sankshep
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2002
Total Pages215
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy