________________
१६७
उग्गसेणस्स धुआ सच्चभामा णाम कण्हस्स भज्जा. "तस्स सेट्ठिस्स चारुदत्तो पुत्तो कय-निच्छओ निग्गओ नायराओ''त्ति पहाय-जिमिएणं मे भणिओ वसुदेवो. विदब्भदेसे विज्जाहरपुरे पज्जुण्णं रूप्पिकुमारो देक्खइ. विसेसेण मायाए सत्थेण य हंतव्वो अप्पणो विवड्डमाणो सत्तू. तो देविन्द-वन्दियं साहुं वन्दिऊण उवविट्ठो.
ગુજરાતી વાક્યો. ગજપુરનગર જિતશત્રુ રાજા, ધારિણી દેવી, અજિતસેન યુવરાજા છે. ત્યાં અર્હદાસ શ્રેષ્ઠીની ભાર્યા પુષ્પશ્રીના ગર્ભમાં જયેષ્ઠ પૂર્ણભદ્ર અને કનિષ્ઠ મણિભદ્ર થયા.
તે પછી તે બેય જણા ઘેર ગયા.
તેણે નિમિત્તબળે કહ્યું- “હે નૃપતિ ! શ્રીકાન્તા કન્યા वसुदेवनी भार्या थशे."
પુષ્કરપાલે વજર્જાનું આગમન સાંભળ્યું.
તને જોઈને મને પુત્રનેહ થયો. તું અર્થ નિમિત્તે કેમ प्रवेश पामेछ?
દિવસો જાય ઝટપટ, મનોરથો પડે પાછા, भण्यां सुषमा भाए, 'थ' भी भेसो भा.
१६८
चा ली सो पा ढो. एसा हसन्तीआ तुज्झ इत्थी, हसन्तीओ य तुज्झ बहिणीआ इमीउ हत्थिणी देवखन्ति.
हे रायाणी ! तुज्झ सत्तीअ, जुत्तीआ, सन्तीइ, नीईए य जं कयं, तं, मम बुद्धीअ-बुद्धीआ-बुद्धीइ-बुद्धीए ठिअं.
हे जुवई ! मुत्ति-वहु ! छिप्पीणं सट्ठीअ ओलित्तो, सत्तरीआ ओलीउ, असीईइ ओलीओ, णवईए ओलीसुन्तो वा मोत्तिआई कड्डसु.
हे मम पियरं ! भाय ! जामायरो ! जुवणा रणा सह अप्पणइआ भाउणा सत्तूणं राइणं बहुवीओ कुमारी आणिआउ.
हे राय ! आकिईअ, रिद्धीआ इड्डीइ, बुद्धीए, कन्तित्तो य, तुज्झ दयालुअ माउआ, गरुड़ तणए, कोसम्बीअ णयरीआ, सुलच्छीइ पुहवीए, सुब्भूअ वहूआ, गरुवीइ कणेरुए चमूए य तुज्झ विहवो जाणिओ.
जेहिं राईहिं, मित्तरायेहि, सुरायाणेहि य-मित्त राईणं, सुरायाणं, महारायाणं य-सत्तूहिन्तो रायेहिन्तो, महादुट्ठरायाणाहि, समत्थेसुन्तो राईसुन्तो य-बीहिआ एकल्लोआ
D:Amishralsadhulprakrta.pm5/3rd proof