________________
१२७
छत्ती सो पा ढो.
3. जहुव्रीहि समास:
अ. समानाधिकरण बहुव्रीहि समास:
मिट्ठो सहो जस्स, तं मिट्ठ- सद्दं गीअं गामि.
दढो धम्मो जस्स, सो दढ-धम्मो,
तं दढ - धम्मं गुरुं वन्दामि .
दढं सीलं जो, सा दढ-सीला,
दढ - सीला सीया रामं मिल्लिआ.
रक्तं मुहं जस्स, सो रत्त-मुहो वाणरो कुद्देइ.
आ. व्यधिकरण महुव्रीहि समास:
हत्थे दंडो जस्स, सो दंड - हत्थो कुंभारो धावइ.
मोरो धजे जस्स, सो मोर- धजो,
चन्दो सीसे जस्स, सो चन्द - सीसो,
मोर-धजो रायाणो चन्द-सीसं देवं वन्दइ.
इ. उपमान पूर्वप जहुव्रीहि समास:
चन्दो इव मुहं, जीए, सा चन्द-मुही बाला गया. कमलाई इव नेत्ताइं जस्स, सो कमल-नेत्तो बालो जाइ.
ई. आहि जहुव्रीहि समासः -
विगओ मलो जस्स, सो वि-मलो, तं विमलं जिणं वन्दामो.
१२८
धम्मो जस्स, सो सु
सुडु
उ. नग् जहुव्रीहि समासः -
न अस्थि सच्चं जाए, सा अ-सच्चा,
अ- सच्चा भासा न भासियव्वा.
न अस्थि कलंकं जम्मि, सो अ-कलंको,
अ-कलंक अ-दोसं महावीरं नमीअ.
४. अव्ययीभाव समासः -
- धम्मो सामी विहरड़,
ऊ. सहार्थ जहुव्रीहि समास:
पुत्त्रेण सह - स पुत्तं पिअरं देक्खिमो.
घरे घरे पड़-घरं साहवो गच्छन्ति.
दिणे दिणे पड़-दिणं वडन्ति माणवा.
૫. એકી સાથે એકથી વધારે સમાસોઃ—
भरिय-महुर- दुद्ध-दहि-घय - तंब - वासणो गोपालबिट्टो नयर- दुवारे पविसइ.
D:\mishra\sadhu\prakrta.pm5/3rd proof
अ. दुद्धं च दहिं च घयं च दुद्ध- दहि-घयाणि [ समासः ]
आ. तंबस्स वासणाणि तंबवासणाणि [ षष्ठी तत्पुरुषः ] इ. महुराणि च ताणि दुद्ध-दहि-घयाणि - महुर- दुद्ध-दहिघयाणि [विशेषण विशेष्य दुर्मधारय समासः ]