________________
३६६ लिंगि५-वेस-परिच्छण्णा, बंभण-वेस-धारिणो विवह-सिप्प-कुसला य विगय-विसरूवयाए य भमंति" ।
३६५ वंदिया य जस्स ते सुविक्कमा कमा,
तयं ति-लोय-सव्व-सत्त-संति-कारयं पसंत-सव्व-पाव-दोसमेस हं नमामि संतिमुत्तमं जिणं ॥३१||
॥ नारायओ॥
दोण्हं थुई छत्त-चामर-पडाग-जुव-जव-मंडिआ । झय-वर-मगर-तुरय-सिरि-वच्छ-सुलंच्छणा दीव-समुद्द-मंदर-दिसाऽऽगय-सोहिआ सत्थि -वसह-सीह-रह-चक्क-वरंकिआ ॥३२॥ ललिययं जो पढइ जो अ निसुणइ +उभओकालं पि अजिअ-संति-थयं न हु हुंति तस्स रोगा पुव्वुप्पन्ना विणासंति ॥३९॥ गाहा ॥ जइ इच्छह परम-पयं अहवा किर्ति स-वित्थडं भवणे । ता ते-लुकुद्धरणे जिण-वयणे आयरं कुणह ॥४०॥ गाहा ॥
ततो अहं एआई ठाणाई अप्पणा चार-पुरिसेहिं य मग्गावेमि चारावेमि चारावेऊण य उवाय-कसलो निग्गओ । निहाइऊण इक्कओ चेव अहं एकस्स नव-हरिय-पल्लव-बहुसाह-सीअलच्छायस्स सहयार-पायवस्स हेट्ठा निविट्ठो दुब्बल-मइल-वत्थो चोरग्गहणोवायं चिन्तयन्तो अच्छामि ।
नवरि य धाउ-रत्त-वत्थ-परिहिओ एग-साडिआर"-उत्तरासंगो संख-खंडिअ-बद्ध-परिकरो२० तिदंड-कुंडिओलइअ-वाम-हत्थखंध-पएसो गणेत्तिआ२-वावड-दाहिण-करो नव-रइय-केसमंसूकम्मो२३ कि वि मुण-२"मुणायंतो तं चेव सहयार-पायवच्छायमुवगतो परिव्वायओ।
परि सि एं-७
विवित्त२५-भूमि-भागे ति-दंडं अवलंबेऊण अंब-पल्लव-साह भंजिऊण य उवविट्ठो ।
चोर-ग्गहण-सत्थ-कुसलो
पेच्छामि य णं पदीह-रूढ-नासं उकुडिय-सिरा-5ऽवेढिअचलणं उब्बद्ध-पिडिआ-दीह-जंघं ।
"ततो हं हट्ठ-माणसो रण्णो चलणेसु पणमिऊण निग्गओ रायकुलाओ । चिन्तिअं च मया सत्थ-'निद्दिढेहिं उवाएहि
"पाएण' दुट्ठ-पुरिस-'तक्करा "पाणा-ऽऽगार-जूय-सालासु कुल्ल-रियावण-पंडग-परिवायग-ऽवसह'-रत्तंबर-१ वट्ठ-"कोट्रयदासी-घर-आरामुज्जाण-१२-सभा-पवासु सुण्ण-देउल-विहारेस संसिआ अच्छंति । तत्थ य चोरा उम्मत्त-परिवायग-नाणाविह
आसंकिअं च मे हिययं तं दट्ठण-"तक्कर-जण-पाव-कम्मसूयगाइ च से इमाइ जारिसयाई लिंगाई दीसंति, नूणमेस चोरो पावकारि"त्ति.
D:\mishra sadhu prakrta.pm5/3rd proof