________________
अष्टसहस्त्रीतात्पर्यविवरणम्
संशयविपर्यासकारिणापि दर्शनेन स्वलक्षणस्य प्रमितत्वप्रसङ्गात् । वस्तुसंस्पर्शाभावाविशेषेऽपि निर्णयस्य जनकं दर्शनं स्वलक्षणस्य प्रमाणं, न पुनः संशयादेरिति वदन्नात्मनोऽनात्मज्ञतामावेदयति । ननु च निर्णयेन दर्शनविषयसमारोपस्य व्यवच्छेदात्तज्जनकं दर्शनं प्रमाणं, न तु संशयादेर्जनकं तेन तदव्यवच्छेदात्, असमारोपितांशे दर्शनस्य प्रामाण्यात् ।
३७०
क्वचिद् दृष्टेऽपि यज्ज्ञानं सामान्यार्थं विकल्पकम् । असमारोपिताऽन्यांशे तन्मात्रापोहगोचरम् ॥ [
]
इति वचनान्नोक्तोपालम्भ इति चेत्, न समारोपव्यवच्छेदविकल्पस्य स्वसंवेदनव्यवस्थानेऽपि विकल्पान्तरापेक्षत्वप्रसङ्गान्नीलादिस्वलक्षणदर्शनवन्निर्विकल्पकत्वाविशेषात् ।
( भा० ) वस्तुदर्शनसमारोपव्यवच्छेदयोरन्यतरस्यापि स्वतस्तत्त्वापरिनिष्ठितावितरेतराश्रयदोषः ।
समारोप हि येन व्यवच्छिद्यते स निश्चयः । स्वरूपमनिश्चिन्वन्नपि यदि स्वतः परिनिष्ठापयेत्तदा वस्तुदर्शनमपि, विशेषाभावात् । तथा च किं निश्चयापेक्षया ? वस्तुदर्शनस्य निश्चयापेक्षायां वा निश्चयस्वरूपसंवेदनस्यापि निश्चयान्तरापेक्षणादनवस्था स्यात् । निश्चयाद्वस्तुदर्शनस्य परिनिष्ठितौ वस्तुदर्शनाच्च निश्चयस्वरूपस्य परस्पराश्रयदोषः स्यात् । ततो न विकल्पवच्छब्दस्य सर्वथान्याअष्टसहस्त्रीतात्पर्यविवरणम्
सात्राप्यनुवर्त्तत इति रजतविशेष्यकरजतत्वप्रकारकविकल्पस्यैव प्रामाण्यादलं तज्जनकदर्शनप्रामाण्यप्रत्याशयेति भावनीयम् । वस्तुसंस्पर्शाभावे ऽपीति एतदुत्तरं निर्णयसंशययोरिति शेषः । ननु निर्णयस्य वस्त्वस्पर्शित्वात्तद्विषयविषयकत्वरूपं प्रामाण्यं दर्शनस्य मा सेत्सीत् तस्य दर्शनविषयसमारोपव्यवच्छेदकत्वे तु न विवाद इति तद्व्यवच्छिन्नसमारोपप्रतियोगिविषयकत्वे दर्शनस्य प्रामाण्यं सेत्स्यतीति आशङ्कते - ननु चेति अर्थग्रह इव समारोपव्यवच्छेदेऽपि ज्ञानस्य न स्वातिरिक्तविकल्पापेक्षा, अन्यथा स्वविषयकत्वेऽपि तत्प्रसङ्गात्तथा चानवस्थादिदोषसहस्रीपनिपातस्य दुर्निवारत्वादित्याशयवान् समाधत्ते- समारोपेत्यादिना
१. भावाविशेषे इति अष्टसहस्त्रीसम्मतः पाठः ।