________________
प्रथमो भाग: [परि०१-का. १६]
३६५ द्रव्यपर्यायौ समुदितौ समाश्रित्य सदसदवक्तव्यमेवेति व्याख्यानमकलङ्कदेवैर्व्यधायि ।
[अद्वैतवादी सत्सामान्यमेव मन्यते तस्य निराकरणम्] तत्र वस्तु सत्सामान्यं कथं सदप्यव्यक्तव्यमिति चेत्, तस्य पराभ्युपगमात् सतोऽपि वचनानुपपत्तेः ।।
(भा०) न खलु सर्वात्मना सामान्यं वाच्यं, तत्प्रतिपत्तेरर्थक्रियां प्रत्यनुपयोगात् । न हि गोत्वं वाहदोहादावुपयुज्यते ।
स्वविषयज्ञानमात्रेऽपि तस्यासामर्थ्यात् । व्यक्तिसहितस्य सामान्यस्य तत्र सामर्थ्येऽपि न प्रतिपन्नसकलव्यक्तिसहितस्य सामर्थ्यम्, असर्वज्ञस्य सकलव्यक्तिप्रतिपत्तेः सकृदसम्भवात् । अप्रतिपन्नाखिलव्यक्तिभिः सहितस्य सामर्थ्य पुनरेकव्यक्तेरप्यग्रहणे सामान्यज्ञानप्रसङ्गः । कतिपयव्यक्तिसहितस्य सामर्थ्य तस्य ताभिरुपकारानुपकारविकल्पद्वयानतिक्रमः । प्रथमविकल्पे सामान्यस्य व्यक्तिकार्यत्वप्रसङ्गः तदभिन्नस्योपकारस्य करणात् । ततो भिन्नस्य करणे व्यपदेशासिद्धिः । तत्कृतोपकारेणापि तस्योपकारान्तरकरणेऽनवस्थानम् । द्वितीयविकल्पे व्यक्तिसहभाववैयर्थ्यम्, अकिञ्चित्करसहकारिविरहात् । सामान्येन सहैकज्ञाने व्यापाराद् व्यक्तीनां तत्सहकारित्वेऽपि किमालम्बनभावेन तत्र तासां व्यापारोऽधिपतित्वेन वा ? प्राच्यकल्पनायामेकानेकाकारं सामान्यविशेषज्ञानं स्यान्न पुनरेकसामान्यज्ञानं, स्वालम्बनानुरूपत्वात्सकलविज्ञानस्य । द्वितीयकल्पनायां तु व्यक्तीनामनधिगमेऽपि सामान्यज्ञानप्रसङ्गः । न हि रूपज्ञाने चक्षुषोऽधिगतस्याधि
- अष्टसहस्रीतात्पर्यविवरणम् सौधमध्यास्यत इत्यकलङ्कदेवाशयः । भाष्ये न खलु सर्वात्मनेति अत्र सर्वात्मनेत्यस्य व्यक्त्यनवच्छेदकत्वरूपस्वातन्त्र्येणेत्यर्थः । किमालम्बनभावेनेति किं विषयविधयेत्यर्थः । अयं च वितर्को यतो व्यक्तिसामान्योभयविषयजनितेन ज्ञानेन नियमत उभयविषयतया भाव्यम्, ततः सामान्यज्ञाने विषयतया व्यक्तीनामपि हेतुत्वौचित्यमित्याशयात् । तत्र= सामान्येन सहैकज्ञाने, तासां=व्यक्तीनाम्, व्यापार:=कार्यजननाभिमुख्यम्, अधिपतित्वेन वेति=आलम्बनभिन्नकारणत्वेन वेत्यर्थः । अनधिगमेऽपीति न चेष्टापत्तिः, महत्त्वोद्भूतयोरप्रवेशलाघवेन द्रव्यान्यद्रव्यसमवेतचाक्षुषे चक्षुःसंयुक्तचाक्षुषसमवायत्वेन परेषां हेतुत्वेन जातिचाक्षुषपूर्वं नियमतो व्यक्तिचाक्षुषकल्पनेन तस्याः कर्तुमशक्यत्वात् । न हि रूपज्ञान