________________
३६२
अष्टसहस्त्रीतात्पर्यविवरणम्
[पञ्चमषष्ठसप्तमभङ्गानां स्पष्टीकरणम्] (भा०) द्रव्यपर्यायौ व्यस्तसमस्तौ समाश्रित्य चरमभङ्गत्रयव्यवस्थानम् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
॥ शक्तिवादः ॥ (२) अनुमन्यतामिति, ननु कथमेतदनुमन्तव्यम् । एकं द्विकं त्रिकं वापि चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षा: शास्त्रे निरूपिताः ॥१॥ [वैयाकरणभूषणसार: का० २५]
इत्यादिनाऽनेकार्थवाचकतायाः पदानां शास्त्रसिद्धत्वात्, अत्रैकं जातिर्व्यक्तिविशिष्टं वा, द्विकं जातिव्यक्ती, त्रिकं लिङ्गसहिते ते, लिङ्गस्य शब्दधर्मस्यापि व्युत्पत्तिविशेषादुपचारेणार्थेऽन्वयः, चतुष्कं सङ्ख्यासहितानि तानि, पञ्चकं कारकसहितानि तानि । न च अन्वयव्यतिरेकाभ्यां लिङ्गादेः प्रत्ययवाच्यत्वमेव युक्तम्, तत एव तदुपस्थितौ प्रकृतिवाच्यत्वे मानाभावादिति शङ्कनीयम् । प्रत्ययवजिते दधि पश्येत्यादौ प्रत्ययमजानतोऽपि लिङ्गादिबोधात् प्रकृतेरेव तद्वाचकत्वकल्पनात्, तथा लिङ्गानुशासनदर्शनाच्चेति चेत्, मैवम्, अव्यवस्थितत्वेनैतेषु पक्षेषु निर्बन्धस्य कर्तुमशक्यत्वात्, लिङ्गादेः प्रत्ययवाच्यत्वस्यापि शास्त्रसिद्धत्वात्, इत्थमेव
द्योतिका वाचिका वा स्युत्विादीनां विभक्तयः । इति [वा०प०काण्ड २-१६४]
पक्षद्वयव्युत्पादकवाक्यपदीयोपपत्तेः, इत्थं चैतदर्थपञ्चकमध्ये प्राधान्यमेकदैकस्यैवेति पदानां प्रधानैकार्थतानियमाव्याहतेरिति दिग् ।
ननु तथापि यथा पुष्पदन्तपदेन चन्द्रसूर्ययोः प्राधान्येनोपस्थितिस्तथा केनचित्पदेन सदसतोरपि स्यादित्यवक्तव्यत्वं नानुमंस्यत इति चेत्, मैवम्, पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ इति [अभिधानचिन्तामणिः देवकाण्ड-३८] कोशस्वरसादेकोच्चारणान्तर्भावेन गृहीतनानार्थशक्तिकपुष्पदन्तादिपदे व्युत्पत्तिवैचित्र्यात्, अत्र पुष्पदन्तादिपदं चन्द्रे सूर्ये च शक्तमित्याकारकः शक्तिग्रहः, तत्कार्यतावच्छेदकं च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतित्वम्, तादृशशाब्दत्वं च चन्द्रसूर्योभयनिष्ठाया एकस्याः शक्तेश्चन्द्रत्वसूर्यत्वयोर्व्यासज्यवृत्त्यवच्छेदकतास्वीकारात् । अत एवैकत्रायोग्यताज्ञाने शक्त्या न बोधः, किन्तु लक्षणयेति नैयायिकसम्प्रदायः । वस्तुतः पुष्पदन्तादिपदज्ञानाधीननानार्थानुभवे एकमात्रानुभवे वा तत्पदज्ञाने नानार्थानुभवजनननियमनिश्चयः कारणं प्रतिबन्धकं वा, अत