SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३६० अष्टसहस्त्रीतात्पर्यविवरणम् कस्यचिद्विरोधः, प्रधानगुणभावपक्षस्यैवाभिमतत्वात्, स्यादिति निपातेनानेकस्य धर्मस्याकाङ्क्षणेऽनैकस्यैव प्रधानस्य गुणानपेक्षस्यापवदनात्, सर्वस्य वाचकतत्त्वस्य गुणप्रधानार्थत्वात्, वाच्यतत्त्वस्य च तथाभूतत्वात् । तदुक्तम् आकाक्षिणः स्यादिति वै निपातो, गुणानपेक्षे नियमेऽपवादः । गुणप्रधानार्थमिदं हि वाक्यं, जिनस्य ते तद्विषतामपथ्यम् ॥ [स्वयं० ४४-४५] [प्रमाणवाक्यमशेषधर्मात्मकं वस्तु प्रकाशयति तत् कथं सम्भवेत् जैनमते ?] नन्वेवं प्रधानभावेनाशेषधर्मात्मकस्य वस्तुनः प्रकाशकं प्रमाणवाक्यं कथ अष्टसहस्रीतात्पर्यविवरणम् शब्दस्य प्रधानैकार्थत्वे विशेषणवाचकशब्दोच्छेदापत्तिरिति आशङ्कायाम् अवयवधीदशायामापाततो विशेषणविशेष्ये कामचारादिष्टप्राधान्यमविरुद्धम्, वस्तुतः स्याच्छब्दोत्थापिताकाङ्क्षगुणापेक्षत्वमेवैकप्रधानार्थत्वम्, तच्च स्वाभिन्नानन्तधर्मात्मकत्वसंसर्गेण स्वाश्रयविशेष्यकैकधर्मप्रकारकबोधतात्पर्यकत्वं पदे वाक्ये चाविरुद्धमिति व्युत्पादयन्नाह-स्यादिति निपातेनेत्यादिना । गुणानपेक्षस्य सदेवेत्यादिना गुणाकाङ्क्षारहितस्य, अपवदनात्=निराकरणात्, तथाभूतत्वाद्=गुणप्रधानभूतत्वात् । उक्तेऽर्थेऽभियुक्तसम्मतिमाह-तदुक्तमित्यादिना गुणानपेक्षे नियमे सन्नेव घट इत्यादिप्रयोगे स्यादिति निपातो वै=निश्चितम्, अपवादः नयरूपस्योत्सर्गस्य स्याद्वादेन बाधनात्, नयात् प्रकृतैकधर्मात्मकत्वस्यैव वस्तुनः सिद्धेः, स्याद्वादात्तु प्रकृतेतरयावद्धर्मात्मकत्वद्योतकस्याच्छब्दमहिम्नाऽनन्तधर्मात्मकस्य वस्तुनः सिद्धिसौधाध्यारोहात् । तदाह-इदं हि प्रकृतं जिनस्य=रागादिशत्रुजेतुः, ते=तव, वाक्यं गुणप्रधानार्थं प्रधानभावेन प्रकृतधर्मात्मकताया गुणभावेन च तदितरसकलधर्मात्मकताया बोधपरम्, तत एव रागादिरोगग्रस्तानामेकान्ताभिनिवेशसन्निपातेन यथातथाप्रलापकारिणां तव द्विषतां परतीथिकानाम, अपथ्यम अरूचिविषयत्वादिति स्ततिवत्तार्थः । नन गणप्रधानार्थमेव सर्वं वाक्यमित्यभ्युपगमे प्रधानभावेनाशेषधर्मात्मकवस्तुप्रतिपादकसकलादेश उच्छिद्यतेति आशकते-नन्वेवमिति प्रमाणवाक्यानां सर्वैः पदैमिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम्, वेदान्तवाक्यानामिवाखण्डब्रह्मबोधने । तथा च स्यादस्त्येव द्रव्यमित्यतः स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववदेव द्रव्यमिति प्राथमिकबोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्वं वस्त्वित्यौपादानिकबोधः सकलादेशजन्यः स्वी
SR No.009089
Book TitleAshtasahastritatparya Vivaranam Part 1
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan Puna
Publication Year2004
Total Pages450
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Philosophy
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy