________________
३५९
प्रथमो भागः [परि०१-का. १६] तस्य वाच्यमनेकमेकं च स्याद्वादिभिरिष्यते, न पुनरेकमेव । तथा चोक्तम्
अनेकमेकं च पदस्य वाच्यं, वृक्षा इति प्रत्ययवत्प्रकृत्याः । [ ] इति कश्चित्, सोऽप्येवं प्रष्टव्यः, किमेकमनेकं च सकृत्प्रधानभावेन पदस्य वाच्यमाहोस्विद् गुणप्रधानभावेन ? इति । न तावत्प्रथमः पक्षः, तथा प्रतीत्यभावात । वक्षद्रव्यं हि वक्षत्वजातिद्वारेण वक्षशब्दः प्रकाशयति ततो लिङ्गं सङ्ख्यां चेति शाब्दी प्रतीतिः क्रमत एव । तदुक्तं
स्वार्थमभिधाय शब्दो निरपेक्षो द्रव्यमाह समवेतम् ।
समवेतस्य तु वचने लिङ्गं सङ्ख्यां विभक्तीश्च ॥ [ इति । प्रधानभावेन च वृक्षार्थः प्रतीयते, बहुत्वसङ्ख्या तु गुणभावेनेति न
अष्टसहस्त्रीतात्पर्यविवरणम्
एकानेकात्मकस्य प्रत्ययवत् प्रकृतिरूपपदवाच्यत्वेऽपि सकृदुच्चरितमित्यत्र बोधयतीत्यस्य प्रधानभावेन बोधयतीत्यर्थान्नानुपपत्तिरित्याशयेन समाधत्ते-सोऽप्येवं प्रष्टव्य इत्यादिना । स्वार्थमभिधायेति शब्दो=वृक्षादिशब्दः, स्वार्थं वृक्षत्वादिकम्, अभिधाय निरपेक्षो विभक्त्यपेक्षारहितः, समवेतं समवायेन सम्बद्धम्, द्रव्यं वृक्षादिकम्, आह=आक्षिपति, निराश्रयस्य वृक्षत्वस्यानुपपत्तेरित्यर्थः । समवेतस्य तु द्रव्यस्य वचने=समवेतद्रव्यकथनानन्तरमित्यर्थः, विभक्तिलिङ्गं सङ्ख्यां चाह । अयमर्थोपस्थितिक्रमः पदोपस्थितिक्रमानुरोधी, स्वमते तु दीर्घकालिकशाब्दवाक्यार्थोपयोगघटक एवायं बोध्यः । क्रमिकावग्रहाद्यात्मनः प्रत्यक्षोपयोगस्येव क्रमिकसाकाङ्क्षपदार्थज्ञानात्मन एव शाब्दस्य वाक्यार्थोपयोगस्यैकस्याभ्युपगमात् । तदुक्तं सम्मतिवृत्तौ-गौर्गच्छतीति वाक्यप्रयोगे गोशब्दात् सामान्यविशेषात्माकं गवार्थं गच्छत्याद्यन्यतमक्रियासापेक्षं प्राक् प्रतिपाद्यते, गच्छतीत्येतस्माच्च तं प्रतिनियतगमिक्रियावच्छिन्नमवगच्छति ततः क्रियाद्यवच्छिन्नः सामान्यविशेषात्मको वाक्यार्थो व्यवतिष्ठते, पदसमुदायात्मकाद्वाक्यात्पदार्थात्मकस्यैव तस्य प्रतीतेरिति [ ] । तदिह वृक्षौ वृक्षा इत्यतः प्रत्ययवत्या प्रकृत्या वृक्षत्वतदाश्रयलिङ्गसङ्ख्यादिविषयक्रमिकोपस्थितिपरिणत एवाकाङ्क्षादिसाचिव्येन लिङ्गसङ्ख्यादिप्रकारको वृक्षविशेष्यकः शाब्दबोधो जन्य इति तत्र विशेष्यतया वृक्षस्य प्राधान्यं द्वित्वबहुत्वादिसङ्ख्यायास्तु विशेषणतया गौणत्वमिति प्राधान्येनैकार्थवाचकत्वमेवैकपदस्य नियूँढमित्याह-प्रधानभावेन चेत्यादि प्रधानगुणभावस्यैवाभिमतत्वादित्यनन्तरं द्वितीयपक्षस्त्विष्ट एवेति पूरणीयम् । ननु एवं सर्व