________________
३४२
अष्टसहस्त्रीतात्पर्यविवरणम्
तत्त्वसिद्धिरुपजीव्यते, न पुनः परवचनादिति कथमप्यवस्थानासम्भवात् । मद्वचनं वस्तुदर्शनवंशप्रभवं, न पुनः परवचनमिति स्वदर्शनानुरागमात्रं, न तु परीक्षाप्रधानं, सर्वस्य वचसो विवक्षाविषयत्वाविशेषात् ।
[प्रत्येकं वस्तु कथञ्चिदेवावाच्यं न सर्वथा]
ततो न सर्वथाभिधेयं वस्तुतत्त्वं नाप्यनभिधेयं, बाधकसद्भावात् । किं तर्हि ? कथञ्चिदवाच्यमेव तवेष्टं, कथञ्चित्सदेव, कथञ्चिदसदेव, कथञ्चिदुभयमेवेति । तथा चशब्दात्कथञ्चित्सदवाच्यमेव, सर्वथाप्यसतोऽनभिधेयत्वधर्माव्यवस्थितेः, कथञ्चिदसदवाच्यमेव, सर्वथापि सतोऽनभिलाप्यत्वस्वभावासम्भवात् तदभिलाप्यत्वस्यापि सद्भावात्, कथञ्चित्सदसदवाच्यमेव, स्वरूपपररूपाभ्यां सदसदात्मन एवावाच्यत्वधर्मप्रसिद्धरित्यपि भङ्गत्रयं समुच्चितमाचार्यैः, अव्यक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुत इत्यग्रे स्वयं समर्थनात् । इह तत्प्रतिज्ञातस्य सिद्धेरप्रतिज्ञातस्य समर्थनाघटनात् कस्यचित्प्रतिज्ञातस्य सामर्थ्याद् गम्यमानस्यापि प्रतिज्ञातत्वोपपत्तेः, इति साधीयसी सप्तभङ्गी प्रतिज्ञा, तथा नैगमादिनययोगात् ॥१४।।
तत्र प्रथमद्वितीयभङ्गयोस्तावन्नययोगमुपदर्शयन्ति स्वामिनः
- अष्टसहस्रीतात्पर्यविवरणम्
नालं नानुमितिजननसमर्था, पक्षज्ञानमात्रस्य तदहेतुत्वात्, हेतुवचस्तु स्वयमनुमितिजननेऽशक्तमपि शक्तस्यानुमितिजननसमर्थस्य हेतोः सूचकम्, इत्थं च पारम्पर्येण हेतुवचनस्यानुमापकत्वमनुज्ञातम्, अत्र हि सूचकता ज्ञानजनकता, ज्ञानं च बाधाभावात् प्रमारूपमित्यनिच्छताऽपि शब्दस्य प्रमापकत्वं तन्निर्वाहाय वाचकत्वं च बौद्धनाश्रयणीयमित्युक्तं भवति । सूचकत्वं तु ज्ञानावच्छेदकार्थानुमापकत्वविधया स्वातन्त्र्येण वेत्यन्यदेतत् । अवाचकशब्दव्यावृत्त्यर्थं प्रामाण्यपरीक्षायां वाचकत्वस्यावश्यंभावाद्वक्त्रभिप्रायसम्भावनाजनकत्वमेव शब्दस्यार्थसूचकं सैव च बहुशो व्यवहारकरीत्याश्रयणे च प्रसिद्धानुमानकार्यस्यापि सम्भावनयैवोपपत्तेः प्रत्यक्षातिरिक्तप्रमाणमात्रसन्न्यासाच्चार्वाकमतप्रवेशो महापापवह: स्यादिति द्रष्टव्यम् ॥१४॥