________________
३२०
अष्टसहस्त्रीतात्पर्यविवरणम्
यथासंस्कारं स्मृत्यभ्युपगमात् क्वचिदभिलापसंस्कारादभिलापस्मृतिवत् ।
- अष्टसहस्रीतात्पर्यविवरणम् धारणाभावादेव प्रतिवाद्युपन्यस्तवर्णादावस्मृत्युपपत्तिरिति भावः । यथासंस्कारमिति न हि यावद्धारितं तावत्स्मर्यते ।
॥ संस्कारसविषयकत्ववादः ॥ ननु कथमेतदुपपद्यते ? धारणाजन्यतावद्विषयकसंस्कारसत्त्वे यथाधारणमेव स्मृत्युत्पत्तेः सम्भवात्, न च यावदंशे उद्बोधकसम्पत्तिस्तावदंशे एव संस्कारेण स्मृतिजननाद् उक्तोपपत्तिः, उद्बोधकस्य सामान्यत एव हेतुत्वाद्विशिष्य तस्य स्मृतिहेतुत्वे तत एवानातिप्रसङ्गादनुभवादेरपि स्मृतिहेतुत्वानापत्तेरिति चेत्, सत्यम्, परिणामवादे आंशिकोद्बोधकसमवधानतदभावाभ्यामखण्डसंस्कारध्वंसे खण्डसंस्कारोत्पत्तावनुगतसंस्कारसामान्यसत्त्वे चानुपपत्तेरभावात्, तत्रापि संस्कारसामान्यस्यानुभवव्यापारस्यावश्यकत्वात्, इत्थमेव
'चउदसपुव्वी मणुओ देवत्ते तं न संभरड सव्वं । देसंमि होइ भयणा । [ ]
इत्यादि प्रवचनोक्तं सङ्गच्छते । देवजन्मप्रत्ययकर्मणा द्वादशाङ्गार्थविषयसमूहालम्बनसंस्कारस्य देशे सङ्कचितस्यैवोत्पादनादित्यादिकं प्रतिपादितमात्मख्यातावस्माभिः । इत्थमेव रोगकालादिनाप्यांशिकसंस्कारनाशोपपत्तिः, तत्र खण्डसंस्कारोत्पादस्यैवाखण्डसंस्कारनाशत्वेन तस्यार्थसिद्धत्वात् । एतच्च संस्कारसविषयकत्वपक्ष एव युज्यते, तत्तद्रोगादीनां तत्तत्पुरुषीयसंस्कारन्यूनविषयसंस्कारहेतुत्वेनैव तद्व्यवस्थापनात् । न च तत्र भूयःसंस्कारमध्ये कतिपयनाशोपगमाद् उपपत्तिः, पदवाक्यशास्त्रतदर्थज्ञानस्थले पदतदंशादिनानासंस्कारकल्पने गौरवात, विशकलितसंस्कारेभ्यो विशिष्टस्मृत्यनुपपत्तेश्च । यत्त संस्कारस्य निविषयकत्वे घटांशे उपेक्षात्मकाद्भतलं घटवत्पटवच्चेति निश्चयाद घटांशेऽपि स्मृतिप्रसङ्गः, स्वजन्यभावनायाः पटांशस्मृत्यनुरोधेन स्वीकारात्, सर्वांशोपेक्षाजन्यानन्तसंस्कारकल्पनाभयेनोपेक्षान्यत्वेन संस्कारत्वावच्छिन्न एव हेतुत्वादिति, तदसत्, आंशिकोपेक्षाभेदानां स्मृतिहेतुतावच्छेदके सर्वांशोपेक्षाभेदानां च भावनाहेतुतावच्छेदके प्रवेशेनैव सामञ्जस्यात् । न चास्मिन् मते द्विधोपेक्षाभेदप्रवेशे गौरवम् । यतो भावनात्वावच्छिन्ने सर्वांशे उपेक्षामात्रभेदविशिष्टप्रकारकज्ञानत्वेन स्मृतित्वावच्छिन्नं प्रति च भावनात्वेनैक एव हेतुहेतुमद्भावः, तदंशे आंशिकोपेक्षाभेदविशिष्टतद्विशेष्यकतत्प्रकारकनिश्चयत्वेन तादृशस्मृतित्वेन स्मृतावेव चान्ये हेतुहेतुमद्भावाः । अन्यमते त्वनुभवसंस्कारयोः स्मृतिसंस्कारयोश्च
१. छायाः चतुर्दशपूर्वी मनुष्यो देवत्वे तन्न स्मरति सर्वं, देशे भवति भजना ।