________________
प्रथमो भागः [परि० १-का. १३]
३१९ दृष्टसजातीये स्मृतिर्युक्ता, सविकल्पकप्रत्यक्षादपि तदभावे तदनुपपत्तेः प्रतिवाद्याधुपन्यस्तसकलवर्णपदादिवत् श्वासोच्छवासादिसङ्ख्यावद्वा । न हि सविकल्पकप्रत्यक्षेण तद्व्यवसायेऽपि कस्यचिदभ्यासाद्यभावे पुनस्तत्स्मृतिनियमतः सिद्धा यतः सविकल्पकत्वप्रकल्पनं प्रत्यक्षस्य फलवत्' इति कश्चित्सोऽप्यप्रज्ञाकर एव, सर्वथैकस्वभावस्य प्रत्यक्षस्य क्वचिदभ्यासादीनामितरेषां च सकृदयोगात् । तदन्यव्यावृत्त्या तत्र तद्योग इति चेत्, न स्वयमतत्स्वभावस्य तदन्यव्यावृत्तिसम्भवे पावकस्याशीतत्वादिव्यावृत्तिप्रसङ्गात्, तत्स्वभावस्य तदन्यव्यावृत्तिकल्पने फलाभावात्, प्रतिनियततत्स्वभावस्यैवान्यव्यावृत्तिरूपत्वात् ।
[ज्ञानं सविकल्पकमेवेति जैनाचार्याः कथयन्ति] सविकल्पकप्रत्यक्षज्ञानवादिनां त्वेषामवग्रहेहावायज्ञानादनभ्यासात्मकादन्यदेवाभ्यासात्मकं धारणाज्ञानं प्रत्यक्षम् । तेषां तदभावे परोपन्यस्तसकलवर्णपदादिष्ववग्रहादित्रयसद्भावेऽपि न स्मृतिः । तत्सद्भावे तु स्यादेव, सर्वत्र
- अष्टसहस्रीतात्पर्यविवरणम् पीत्यादि । तदभावे अभ्यासाद्यभावे, तदनुत्पत्तेः१ सजातीयस्मृत्यनुत्पत्तेः, प्रतिवाद्युपन्यस्तेत्यादि, आद्येऽनभ्यासोऽस्मृतौ हेतुः, द्वितीयेऽर्थित्वाभावादिरिति बोध्यम् । सोऽप्यप्रज्ञाकर एवेति उक्तवादिनः प्रज्ञाकरस्योपहासोऽयम् । सर्वथैकस्वभावस्य=क्षणिकदर्शनैकस्वभावस्य, इतरेषां च प्रकरणादीनाम्, सकृदयोगात्=एकदाऽसम्भवात्, क्रमिकावग्रहादिचतुष्टयपरिणामवदेकोपयोगवादे त्ववग्रहादिदशायामनभ्यस्तत्वादिनाऽस्मारकत्वं धारणादशायां त्वभ्यस्तत्वप्रकरणप्राप्तत्वपटुत्वेष्टत्वयोगात् स्मारकत्वमुपपद्यत इत्यर्थाल्लभ्यते, भूयस्त्वेनाभ्यासत्वं त्वप्रयोजकम्, शतमप्यन्धानां न पश्यतीति न्यायेन भूयसोऽपि दर्शनस्य निश्चयकार्यकारित्वायोगादिति द्रष्टव्यम् । तदन्यव्यावृत्त्या=अनभ्यासादिव्यावृत्त्या, तत्र= प्रकृते, तद्योगो=अभ्यासादिसम्बन्धः, स्वयमिति अतत्स्वभावस्य तदन्यव्यावृत्तिकल्पने पावकस्य शीतस्वभावरहितस्याशीतव्यावृत्तिः स्यान्न चैवमस्ति ततस्तदन्यव्यावृत्त्यवच्छेदकस्तत्स्वभावोऽवश्यमभ्युपगन्तव्य इति किं तुच्छान्यव्यावृत्तिकल्पनेन ? इति भावः । सविकल्पकेत्यादि ये धारणाज्ञानमभ्यासात्मकमवग्रहादिभ्यः पृथगिच्छन्ति तेषां जैनानां
१. तदनुपपत्तेः इति अष्टसहस्रीसम्मतः पाठः । २. वाद्याधु इति अष्टसहस्रीसम्मतः पाठः ।