________________
२३०
अष्टसहस्त्रीतात्पर्यविवरणम् निर्वर्त्तयदुररीक्रियते क्षणिकवादिभिः इति कूटस्थादनतिशायनं क्षणिकस्य सिद्धमेव ।
(भा०) ततः सुभाषितं समन्तभद्रस्वामिभिः ( भा०) कुशलाद्यसम्भूतिरेकान्तग्रहरक्तेष्विति ।
परस्परनिरपेक्षसदसदुभयैकान्तनित्यानित्योभयैकान्तवादिनोऽपि तदसम्भवादद्वैतैकान्तादिवादिवत् । तदेवं सर्वथैकान्तवादिनां दृष्टेष्टविरुद्धभाषित्वादज्ञानादिदोषाश्रयत्वसिद्धेराप्तत्वानुपपत्तेस्त्वमेव भगवान्नर्हन् सर्वज्ञो वीतरागश्च युक्तिशास्त्राविरोधिवाक्त्वेन निर्दोषतया निश्चितो महामुनिभिस्तत्त्वार्थशासनारम्भेऽभिष्टुतः, तत्सिद्धिनिबन्धनत्वादिति तत्त्वार्थश्लोकवार्तिकालङ्कारे व्यासतः समर्थितं प्रतिपत्तव्यम् ॥८॥
ननु च भाव एव पदार्थानामिति निश्चये दृष्टेष्टविरोधाभावात्तद्वादिनो निर्दोषत्वसिद्धेराप्तत्वोपपत्तेः स्तुत्यताऽस्तु इति भगवत्पर्यनुयोगे सतीवाहुः
- अष्टसहस्त्रीतात्पर्यविवरणम् सामग्री तामतिपत्य चलरूपता भवन्ती स्वकारणमेवातिपतेदिति तुल्यम्, (शं०) नोदनाद्यागन्तुकनिबन्धनं चलत्वं न तद्विशेषमात्राधीनमिति चेत्, (उ०) यदि नोदनादयः स्वभावभूतास्तदा तद्विशेषा एव, अथास्वभावभूतास्ततः सहकारिण एव, तथा च ताँस्तानासाद्य निर्विशेषैव शिशपाचलस्वभावत्वमारभत इति कुतः क्षणिकत्वसिद्धिः, (शं०) स्वभावभूता एवागन्तुकसहकार्यनुप्रवेशाद्भवन्तीति चेत्, (उ०) तर्हि वृक्षसामग्रयामागन्तुकसहकार्यनुप्रवेशादेव शिंशपाऽपि जायत इति न कश्चिद्विशेषः । (शं०) एवमेतत्, किन्तु शिशपाजनकास्तरुसामग्रीमुपादायैव चलनजनकास्तु न तामेव किन्तु मूर्त्तमात्रं तथादर्शनादिति चेत्, (उ०) तर्हि शिशपाया वृक्षविशेषत्वाविशेषे कौतस्कुतोऽयं फलं प्रत्येकान्तानेकान्तविशेषः । (शं०) तत्तत्सहकारिभावाभावकृतः स इति चेत्, (उ०) तासादितसहकारिणोऽसदृशरूपा अपि केचित्कम्पकारिणोऽनीदृशास्तु न तथेति, तद्वा तादृग्वेति न कश्चिद्विशेष इति स्यादिति कुतः क्षणिकत्वम् ? वैजात्याभ्युपगमे च कुतोऽनुमानवार्ता (शं०) मा भूदनुमानमिति चेत्, (उ०) तहि तेन विना कुतस्तत्सिद्धयेत् ? न हि क्षणिकत्वे प्रत्यक्षमस्ति तथानिश्चयाभावात्, गृहीतनिश्चित एवार्थे तस्य प्रामाण्यात्, अन्यथातिप्रसङ्गादिति हता बौद्धबुद्धिस्तदाहुरुदयनाचार्याः
न वैजात्यं विना तत्स्यान्न तस्मिन्ननुमा भवेत् । न विना तेन तत्सिद्धिर्नाध्यक्षं निश्चयं विना ॥ [न्यायकुसुमा० २.२६] इति ॥८॥