________________
२०८
अष्टसहस्त्रीतात्पर्यविवरणम् (भा०) दृष्टस्यान्वयव्यतिरेकयोः स्वभावभेदप्रदर्शनार्थत्वाच्च गरिष्ठत्वसिद्धेः ।
- प्रत्यक्षमेव हि स्वविषये सामान्यविशेषात्मकत्त्वान्वयस्य विधिलक्षणस्य सर्वथैकान्तव्यतिरेकस्य च प्रतिषेधलक्षणस्य स्वभावभेदप्रदर्शनप्रयोजनमुपलक्ष्यते साक्षात्, न पुनरनुमानादि तस्य सामान्यतस्तत्प्रदर्शनप्रयोजकत्वात् । [स्वसिद्धान्तसमर्थनेनैव परमतनिराकरणम् जातं किमर्थं पुनः पृथक् कारिकया निराकरणम् क्रियते
इति प्रश्ने सति विचार: प्रवर्तते] किमर्थं पुनराहतस्येष्टस्य प्रसिद्धनाबाधनं भगवतोऽर्हतः परमात्मकत्वं चाभिधाय सर्वथैकान्तस्य दृष्टेन बाधनं स्वयमसम्मतस्य, कपिलादीनां परमात्मत्वाभावं च सामर्थ्यलभ्यमपि ब्रवीति ग्रन्थकार: ? इति चेत्
(भा०) अनेकान्तैकान्तयोरुपलम्भानुपलम्भयोरेकत्वप्रदर्शनार्थं तावदुभयमाह मतान्तरप्रतिक्षेपार्थं वा, यदाह[बौद्धः कथयति अन्वयव्यतिरेकयोर्मध्ये एकतरप्रयोगेणैवार्थबोधो जायते अत उभयप्रयोगो
निग्रहस्थानं तस्य विचारः ।] धर्मकीर्तिः
(भा०) साधर्म्यवैधर्म्ययोरन्यतरेणार्थगतावुभयप्रतिपादनं पक्षादिवचनं वा निग्रहस्थानमिति' न तद्युक्तम् ।
कुत इति चेत्,
(भा०) साधनसामर्थ्येन विपक्षव्यावृत्तिलक्षणेन पक्षं प्रसाधयतः केवलं वचनाधिक्योपालम्भच्छलेन पराजयाधिकरणप्राप्तिः स्वयं निराकृतपक्षेण प्रतिपक्षिणा लक्षणीयेति वचनात् ।
- अष्टसहस्रीतात्पर्यविवरणम् समारोपविच्छेदविशेषेण दृष्टस्य गरिष्ठत्वं भावयित्वा व्यवहारतस्तेन तद्दर्शयितुमाहदृष्टस्येत्यादि । तद्विवृणोति-प्रत्यक्षमेव हीत्यादि । स्वभावेति स्वभावभेदप्रदर्शनमेव प्रयोजनं यस्य तत्तथा । न च अनेकान्तावगाहिनः प्रत्यक्षस्यैव प्रतिनियतविधिनिषेधव्यवहारजनकत्वे तत्र सर्ववादिनामविप्रतिपत्तेविचारानुपपत्तिस्तथा च हेतुवादेन तत्साधन