________________
प्रथमो भागः [ परि० १ - का० ७] समारोपविच्छेदविशेषाच्च ।
२०७
ननु च दृष्टं प्रत्यक्षमिष्टं पुनरनुमानादि प्रमाणम् । तत्र यथा दृष्टं ज्येष्ठम्, अनुमानादेरग्रे सरत्वात्, तथानुमानाद्यपि प्रत्यक्षात्, तस्यापि तदग्रे सरत्वात्, क्वचिदनुमानाद्युत्तरकालं प्रत्यक्षस्य प्रवृत्त्युपलक्षणत्वात् । यथा च दृष्टमविसंवादकत्वाद् गरिष्ठमिष्टात् तथेष्टमपि दृष्टात्, तदविशेषात् । ततः कथं दृष्टमिष्टाज्ज्येष्ठं गरिष्ठं च व्यवतिष्ठते, न पुनरिष्टं दृष्टाद् ? इति न चोद्यमनवद्यं दृष्टस्य लिङ्गादिविषयस्याभावेऽनुमानादेः प्रमाणान्तरस्याप्रवृत्तेः, अनुमानान्तराल्लिङ्गादिप्रतिपत्तावनवस्थाप्रसङ्गात् प्रत्यक्षस्यैव नियतसकलप्रमाणपुरस्सरत्वप्रसिद्धेर्ज्येष्ठत्वोपपत्तेः, प्रत्यक्षस्यानुमानादिना विनैव प्रवृत्तेरनुमानादेर्दृष्टात्पुरस्सरत्वाभावात्, ततो ज्येष्ठत्वायोगाद्, दृष्टस्यैव चेष्टाद् गरिष्ठत्वात् समारोपविच्छेदविशेषात् । न हि यादृशो दृष्टात्समारोपविच्छेदो विशेषविषये प्रतिनिवृत्ताकाङ्क्षोऽक्षूण्णतया लक्ष्यते तादृशोऽनुमानादे:, तेन सामान्यतः व्यवच्छेदनात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
ज्येष्ठम्=उपजीव्यत्वेनोत्तमं, गरिष्ठं च = समारोपविशेषव्यवच्छेदकत्वेन बलवत्, तदभावे= प्रत्यक्षाभावे, प्रमाणान्तरस्य = अनुमानादेः, अवृत्तेः = अप्रवृत्तेः, समारोपविच्छेदस्य च विशेषाद्=अपुनरुत्थानरूपविशेषदर्शनात् । क्वचिदनुमानाद्युत्तरकालमिति पर्वतो वह्निमानित्यनुमित्यनन्तरं पर्वतवयोश्चक्षुः सन्निधाने तथा प्रत्यक्षस्याप्युत्पत्तेस्तत्र च विशेषणज्ञानतयोक्तानुमितेरुपयोगादिति भावः । प्रत्यक्षस्येत्यादि तथा चानुमानत्वाद्यवच्छेदेन प्रत्यक्षोपजीवकत्वादनुमानादेः सकाशात् प्रत्यक्षस्य ज्येष्ठत्वम्, प्रत्यक्षत्वावच्छेदेन चानुमानाद्यनुपजीवकत्वादनुमानादेः प्रत्यक्षात् कनिष्ठत्वमिति भावः । ननु अनुमानत्वाद्यवच्छेदेनापि न प्रत्यक्षोपजीवकत्वमस्ति स्मरणानुमानादिना व्याप्तिस्मृतिलिङ्गज्ञानादौ प्रत्यक्षव्यापारदर्शनादिति चेत्, न तत्रापि परम्परयानुभवपदज्ञानाद्यपेक्षायां प्रत्यक्षानुसरणावश्यकत्वात्, ज्ञानकरणकप्रत्यक्षमात्रे स्वांशप्रत्यक्षोपजीवकत्वाव्यभिचाराच्च, न च अदृष्टार्थप्रवृत्तिजनकानुमानस्यादृष्टद्वारा प्रत्यक्षमात्रे हेतुत्वाद् अविशेषः, अदृष्टाद्वारकत्वविशेषणनिवेशेनैव तद्दोषनिरासादिति बोध्यम् । न हि यादृश इति अनुमानादे: सामान्यविषयत्वात्ततः सामान्यविषयकसमारोपनिवृत्तावपि पुनस्तार्णातार्णादिविशेषविषयः स भवन्न निरोद्धुं शक्यते, प्रत्यक्षस्य तु विशेषविषयत्वान्न ततस्तादृशोऽपि संशय इत्येवं समारोपविच्छेदविशेषहेतुत्वेन प्रत्यक्षस्येतरप्रमाणेभ्यो गरिष्ठत्वं भावनीयम् । स्वरूपतः