________________
प्रथमो भागः [परि. १-का. ७]
२०३
। [यौगः आत्मानं चेतनं न मन्यते तस्य निराकरणम्] आत्मनश्चेतनत्वमसिद्धमिति चेत्, तस्य प्रत्यक्षप्रसिद्धत्वात् । तथात्मा चेतनः प्रमातृत्वाद्, यस्त्वचेतनः स न प्रमाता, यथा घटादिः, प्रमाता चात्मा, तस्माच्चेतन इत्यनुमानाच्च तत्सिद्धम् । प्रमितिस्वभावचेतनासमवायादात्मनि चेतनत्वसाधने सिद्धसाध्यतेति चेत्, स्वयं सामान्यतश्चेतनत्वसाधनात्, तदभावे चेतनाविशेषप्रमितिसमवायायोगात्पटादिवत्, कथञ्चित्तादात्म्यस्यैव समवायस्य साधनात् । चेतनादप्यात्मनः कथमभिन्नाः सुखादयो ? भिन्नप्रतिभासविरोधादिति चेत्, तत्र सर्वथा भिन्नप्रतिभासस्यासिद्धत्वात्, कथञ्चिद्भिन्नप्रतिभासस्य कथञ्चिदभेदाविरोधात्,
अष्टसहस्त्रीतात्पर्यविवरणम्
बन्धिनी व्यापारानुबन्धिनी च, प्रतिपत्तित्वनिरूपकत्वं प्रतिपत्त्यनुबन्धिनीत्वम्, स्वजन्यप्रतिपत्तिनिरूपितत्वं व्यापारानुबन्धिनीत्वम्, आद्या ज्ञाने द्वितीया च शब्दादाविति विभागव्याघातप्रसङ्ग इति वाच्यम्, प्राचीनैरेवेत्थं नियुक्तिकविभागस्याभ्युपगमान्नवीनैरिच्छाद्वेषादेरपि सविषयकत्वस्वीकारेण तथानभ्युपगमात् । युक्तं चैतद् विशिष्टबुद्धौ विषयितया विशेषणवत्त्वेन विशिष्टवैशिष्ट्यबुद्धौ च विशेषणतावच्छेदकाभावाप्रकारकत्वे सति प्रकारितया विशेषणतावच्छेदकवत्त्वेन हेतुत्वौचित्यात् । न च एवं संशयेऽप्यनुबुद्धसंस्काराद्विशिष्टवैशिष्ट्य बुद्ध्यापत्ति: संस्कारजन्यतत्तद्विशिष्टवैशिष्ट्यप्रत्यक्षे उद्बोधकस्य हेतुत्वात् । न च एवमपि सामान्य कार्यापत्तिः संस्काराजन्यतत्तद्विशिष्टवैशिष्ट्यबोधेऽपि तत्तद्विशेषणज्ञानादीनां विशिष्टहेतुत्वात् । न च एवं सामान्यहेतुत्वं विफलम्, यत्रात्मनि शरीरे वा तादृशानुबुद्धसंस्कारस्तत्र तत्साफल्यात् । एतेन दण्डो रक्तो नवेति संशयाद्दण्डो रक्तो भवत्वितीच्छास्वीकारे रक्तदण्डवान् चैत्र इत्यादेरापत्तिरित्यपि अपास्तम, क्वचिद्विशिष्यकारणतायाः कल्पनात् सामान्यहेतुतायाश्चोक्तरीत्यैव साफल्यात्, एवं च चन्दनादिविषयसुखादेव तज्ज्ञाने चन्दनादिभानं सुघटम्, वैषयिकं च सुखं विषयावच्छिन्नालादनत्वाख्यविषयताकं विषयातीतं च निरवच्छिन्नालादनत्वाख्यविषयताकमित्यनयोः परिमितापरिमितत्वाभ्यां भेदः । अथ सुखस्य भिन्नज्ञानग्राह्यत्वकल्पने गौरवात् स्वप्रकाशत्वमेव युक्तम्, तथा च ज्ञानत्वमेवापन्नमिति चेत्, न स्वप्रकाशत्वं विनापि तस्य साक्षिभास्यतयैव यावत्सत्त्वं प्रकाशोपपत्तेः, तत्त्वं च वेदान्तिनां साक्षिण्यध्यस्तव्यम् अस्माकं च चेतनद्रव्याभिन्नत्वम् । न च एवमात्मवृत्त्ययोग्यधर्मेऽपि प्रत्यक्षत्वापत्तिः, द्रव्यार्थतयेष्टत्वात्पर्यायार्थया त्वात्मविषयकमानसे तत्तदात्मविषयकमानसे वा विजातीयात्ममन: