________________
१७४
अष्टसहस्त्रीतात्पर्यविवरणम् विशेषस्य तत्त्वान्तरभावेन विरोध इति चेत्, तत्त्वान्तरभूतयोस्तदनुपलम्भात्, पूर्वाकारापरित्यागाऽजहवृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः, परित्यक्त
अष्टसहस्रीतात्पर्यविवरणम्
'पइसमयकज्जकोडीणिरवेक्खो घडगयाहिलासो सि ।।
पइसमयकज्जकोडिं थूलमइ ! घडमि लाएसि ॥ त्ति, [विशेषावश्यकभा० ४२३]
एवं चैकः पट इत्यादेर्बोधस्य लोके शास्त्रे च व्यवहारस्य चोपपत्तिः, न हि नाना पटाः प्रतीयन्ते व्यवह्रियन्ते च । न च चाङ्गलीभूतलसंयोगाद्यवच्छेदेन पाण्याद्यनन्तसंयोगानुपलब्ध्यादिवत् सादृश्यादिवशान्नानापटानुपलब्ध्युपपत्तिः, उभयत्रैकयुक्त्यभावात्, महापटकाले द्वितन्तुकादेः स्वीकारे तन्त्वाकाशसंयोगादितोऽनन्तद्वितन्तुकाकाशसंयोगादेद्वितन्तुकत्रितन्तुकादेः परस्परकर्मजसंयोगद्वित्वत्रित्वादेर्वाय्वाद्यनन्तसंयोगादेश्च कल्पनामपेक्ष्य तेषां नाशस्य क्वचिदन्येषां कल्पनस्यैव च लाघवेनौचित्यात् । जन्यद्रव्ये द्रव्याभावस्य तु निरवच्छिन्नविशेषणतया हेतुत्वाद्दशाद्यवच्छेदेन पटाद्यभावसत्त्वेऽपि न दोषः । वस्त्रयुग्मादिव्यवहारस्त्वेकस्मिन् हस्तयुग्मादिव्यवहारवदुपपादनीयः । एकतन्तुकाद्युत्पत्त्यनापत्तिस्तु निर्द्रव्यद्रव्यस्य विजातीयसंयोगेन जन्यद्रव्यहेतुत्वाद् इत्याहुः ॥
सर्वेऽप्येते नयवादा वस्तुत एगसमयंमि एगदवियस्स बहुआ वि हुंति उप्पायारे इत्यादिपर्यालोचनया संयोगविभागजानन्तोत्पादतावन्नाशकिम्मीरित(?) ध्रौव्यैकस्वभाववस्त्वभ्युपगमादापेक्षिकानापेक्षिकनानापटपरिणामात्मकतन्तूत्पादाभ्युपगमादस्माकं न काप्यनुपपत्तिः, एकस्मिन् पटे हस्तादिभेदेन नानापटव्यवहारस्यापि स्कन्धदेशप्रदेशरूपद्रव्यविभागेनैवोपपत्तेः, उपादानता तु तत्र व्यवहारतस्तन्तुत्वादिना निश्चयतस्तु शक्तिविशेषेणेति तन्तोरिव द्वितन्त्वादेरपि न पटानुत्पत्तिः । इत्थं च पार्थिवत्वादिनाप्युपादानोपादेयभावो नियतारम्भनयेऽन्यथा तु शक्तिविशेषेण जलादिपरमाणोरपि पाथिवारम्भस्य बहुलमुपलम्भात्, पुद्गलपर्यायत्वावच्छिन्ने पुद्गलद्रव्यत्वेनोपादानोपादेयभावस्तु कल्पनीयोऽन्यथाऽसमानजातीयद्रव्यपर्याये मनुष्यादौ पुद्गलान्त्यविशेषानुपलम्भापत्तेः, इत्थमपि च चिदचितोभिन्नोपादानोपादेयत्वमव्याहतमव्यासज्यवृत्तिधर्मत्वादिति दिक् ।
१. छाया-प्रतिसमयकार्यकोटिनिरपेक्षो घटगताभिलाषोऽसि ।
प्रतिसमयकार्यकोटि स्थूलमते ! घटे लगयसि ॥ २. कज्जकालं इति भाष्ये । ३. एकसमय एकद्रव्यस्य बहवोऽपि भवन्ति उत्पादाः ।