________________
१७०
अष्टसहस्त्रीतात्पर्यविवरणम् प्रतिपत्तृप्रत्यक्षत्वात् । यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं, यथा ज्ञानम्, तथा च भूतानि, तस्मान्न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षेण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शङ्कनीयम्, अस्मदादिग्रहणात् ।
[ज्ञानमस्वसंविदितमस्तीति मान्यतायां जैनाचार्याः समादधते ।] ज्ञानस्य स्वसंवेदनलक्षणत्वमसिद्धमिति चेत्, न बहिरर्थपरिच्छेदकत्वान्यथानुपपत्त्या तस्य स्वसंवेदनलक्षणत्वसिद्धेः । यो ह्यस्वसंवेदनलक्षणः स न बहिरर्थस्य परिच्छेदको दृष्टो, यथा घटादिरिति विपक्षे बाधकप्रमाणसद्भावात्सिद्धा हेतोरन्यथानुपपत्तिः । प्रदीपादिनानेकान्त इति चेत्, न तस्य जडत्वेन बहिरर्थपरिच्छेदकत्वासम्भवात्, बहिरर्थपरिच्छेदज्ञानोत्पत्तिकारणत्वात्तु प्रदीपादेर्बहिश्चक्षुरादेखि परिच्छेदकत्वोपचारात् । न चोपचरितेनार्थपरिच्छेदकेन प्रदीपादिना मुख्यस्यार्थपरिच्छेदकत्वस्य हेतोर्व्यभिचारचोदनं विचारचतुरचेतसां कर्तुमुचितम्, अतिप्रसङ्गात् ।
[सुखं सुखस्य ज्ञानमपि कथञ्चित् पृथक् पृथक् एव] स्वरूपमात्रपरिच्छेदनव्यापृते सुखादिज्ञाने बहिरर्थपरिच्छेदकत्वाभावात्पक्षाव्यापको हेतुरिति चेत्, न तस्यापि स्वतो बहिर्भूतसुखादिपरिच्छेदकत्वाद् बहिरर्थ
अष्टसहस्त्रीतात्पर्यविवरणम्
अस्मदाद्यनेकप्रतिपत्तृप्रत्यक्षत्वादित्यर्थः तेन ज्ञाने न व्यभिचारः । घटादिवदिति न चैवं घटादावेव पक्षतावच्छेदकसाध्यसामानाधिकरण्यसिद्धरनुमानवैफल्यमिति शङ्कनीयम्, पृथिवीतरेभ्यो भिद्यत इत्यत्रेव प्रकृते पक्षतावच्छेदकावच्छेदेन साध्या सिद्धरुद्देश्यत्वेन तदवैफल्यमित्यभिप्रायात् । न चोपचरितेनेति अन्यथोपचरितधूमेन बाष्पादिना वक़्यादेरपि व्यभिचारडिण्डिमोद्घोषः सकर्णकर्णारुन्तुदः स्यादिति भावः । स्वतो बहिर्भूतेति तथा च प्रकृते बहिरर्थप्रदं स्वाभिन्नपरमेवेति भावः । स्वभिन्नत्वमपि न स्वप्रतियोगिकभेदवत्त्वमात्रं यत्किञ्चिदयावद्विकल्पयोः, आद्ये स्वस्मिन्नेव स्वभेदप्रसङ्गात्, अन्त्ये च कुत्रापि तदप्रसिद्धेः सत्त्वादिना भेदस्य कुम्भादावप्यभावात्, किन्तु स्वनिष्ठज्ञानत्वावच्छिन्नप्रतियोगिताकभेदवत्त्वम्, तच्च सुखादिसंवेदनापेक्षया सुखादावपि सिद्धम्, इति न तत्र
१. यथा घटादिरिति अष्टसहस्रीसम्मतः पाठः । २. साध्य इति भाव्यम् ।