________________
प्रथमो भाग: [ परि० १ - का० ६ ]
सहकारिभावोपगमात् । कथमपावकोपादानः प्रथमः पथिकपावकः प्रसिद्धयेद्यतस्तद्वदचेतनपूर्वकं प्रथमचैतन्यं प्रसज्येत ? यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावकान्तरादिपूर्वकत्वं तथा गर्भचैतन्यस्याविर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति किन्न व्यवस्था स्यात् ? स्यान्मतं - सहकारिमात्रादेव प्रथमपथिकाग्नेरुपजननोपगमात्तिरोहिताग्न्यन्तरोपादानत्वमसिद्धमिति तदसत्, अनुपादानस्य कस्यचिदुपजननादर्शनात् ।
१६९
[शब्दविद्युदादय उपादानमन्तरेणोत्पद्यन्ते इति चार्वाकमान्यतायां प्रत्युत्तरम्]
शब्दविद्युदादेरुपादानादर्शनाददोष इति चेत्, न शब्दादिः सोपादान एव, कार्यत्वाद् घटादिवदित्यनुमानात्तस्य अदृश्योपादानस्यापि सोपादानत्वस्य साधनात् । [भूतचतुष्टयचेतनयोर्भिन्नलक्षणत्वेन पृथक् पृथक् तत्त्वमेवेति कथयन्ति जैनाचार्याः]
नन्वस्तु सर्वोऽग्निरग्न्यन्तरोपादान एव सर्वस्य सजातीयोपादानत्वव्यवस्थितेः । चेतनस्य तु चेतनान्तरोपादानत्वनियमो न युक्तः, तस्य भूतोपादानत्वघटनात्, भूतचेतनयोः सजातीयत्वात्तत्त्वान्तरत्वासिद्धेरिति चेत्, न तयोर्भिन्नलक्षणत्वात्तत्वान्तरत्वोपपत्तेः, तोयपावकयोरपि तत एव परैस्तत्त्वान्तरत्वसाधनात् । तथा हितत्त्वान्तरं भूताच्चैतन्यं, तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । न तावदसिद्धो हेतुः क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य तद्भिन्नलक्षणत्वसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि, अस्मदाद्यनेकअष्टसहस्त्रीतात्पर्यविवरणम्
जन्यपृथिवीत्वाद्यवच्छिन्ने पृथिवीत्वादिना समवायिकारणत्वं नैयायिकाद्यभ्युपगतमकामेनापि चार्वाकेणावश्यमाश्रयणीयमित्यर्थः । स्याद्वादिना तु तादात्म्येन पृथिवीत्वाद्यवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादीना हेतुत्वं वाच्यम्, विभागजातोत्पत्तिस्थलेऽपि द्व्यणुकादिध्वंसरूपाया एव परमाणूत्पत्तेः स्वीकारादिति युक्तं पश्यामः । शब्दादिरिति अनेनानुमानेन शब्दस्य भाषावर्गणोपादानत्वं विद्युदादेश्चाग्न्याद्युपादानत्वं साधनीयमिति भावः । तयोर्भिन्नलक्षणत्वादिति भिन्नं लक्षणं तयोर्बहिरन्तर्मुखतया च प्रतीयमानत्वमेवेति द्रष्टव्यम् । तत एव = भिन्नलक्षणत्वादेव तदाह-अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति [ ] । अस्मदादिप्रत्यक्षत्वादिति
१. अस्मदाद्यनेकप्रतिपतृप्रत्यक्षत्वादिति अष्टसहस्रीसम्मतः पाठः ।