________________
प्रथमो भागः [परि. १-का०६]
१६७
[मोक्षतत्कारणतत्त्वस्य सिद्धिः] तत्र भगवतोऽभिमतं मोक्षतत्त्वं तावन्न प्रमाणेन बाध्यते, प्रत्यक्षस्य तद्बाधकत्वायोगात् । नास्ति कस्यचिन्मोक्षः, सदुपलम्भकप्रमाणपञ्चकाविषयत्वात् कूर्मरोमादिवदित्यनुमानेन बाध्यते इति चेत्, न मोक्षस्यानुमानादागमाच्च प्रसिद्धप्रामाण्यादस्तित्वव्यवस्थापनात्, क्वचिद्दोषावरणक्षयस्यैवानन्तज्ञानादिस्वरूपलाभफलस्यानुमानागमप्रसिद्धस्य मोक्षत्वात्, बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः इति वचनात् [तत्त्वार्थसूत्रम्-१.२] ।
तत एव नागमेनापि मोक्षतत्त्वं बाध्यते, तस्य तत्सद्भावावेदकत्वव्यवस्थितेः । तथा मोक्षकारणतत्त्वमपि न प्रमाणेन विरुध्यते प्रत्यक्षतोऽकारणकमोक्षप्रतिपत्तेरभावात्तेन तद्बाधनायोगात् । नानुमानेनापि तद्बाधनं, ततो मोक्षस्य कारणवत्त्वसिद्धेः सकारणको मोक्षः. प्रतिनियतकालादित्वात् पटादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सद्भावानुषङ्गः, परापेक्षारहितत्वादिति । नागमेनापि मोक्षकारणतत्त्वं बाध्यते, तस्य तत्साधकत्वात् सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इति वचनात् [तत्त्वार्थसूत्रम् १.१] ।
[चार्वाक: संसारतत्त्वं न मन्यते तस्य विचारः] तथा संसारतत्त्वमपि न प्रसिद्धेन बाध्यते, प्रत्यक्षतः संसाराभावासिद्धेस्तस्य तद्बाधकत्वाघटनात् । स्वोपात्तकर्मवशादात्मनो भवान्तरावाप्तिः संसारः । स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बाधेत ।
[चार्वाकः संसारतत्त्वं निराकरोति तस्य समाधानं] अनुमानं तद्बाधकमिति चेत्, न तदभावप्रतिबद्धलिङ्गाभावाद् । गर्भादिमरणपर्यन्तचैतन्यविशिष्टकायात्मनः पुरुषस्य जन्मनः पूर्वं मरणाच्चोत्तरं नास्ति भवान्तरम्, अनुपलब्धेः खपुष्पवदित्यनुपलम्भः संसाराभावग्राहकः संसारतत्त्वबाधक इति चेत्, न तस्यासिद्धेः । प्राणिनामाद्यं चैतन्यं चैतन्योपादानकारणकं, चिद्वि
- अष्टसहस्त्रीतात्पर्यविवरणम् त्वेत्यादि पक्षधर्मत्वादिपञ्चरूपोपन्न एव हेतुरिति नैयायिकाः, त्रिरूपोपन्न इति सौगताः, अन्यथानुपपत्त्येकलक्षणो हेतुरिति जैना इति विभागात् स्वाभीष्टचरमपक्षप्राधान्यं स्फोरयितु