________________
१६६
अष्टसहस्रीतात्पर्यविवरणम् स त्वमेवासि निर्दोषो युक्तिशास्त्राविरोधिवाक् ।
अविरोधो यदिष्टं ते प्रसिद्धेन न बाध्यते ॥६॥ दोषास्तावदज्ञानरागद्वेषादय उक्ताः । निष्क्रान्तो दोषेभ्यो निर्दोषः । प्रमाणबलात्सिद्धः सर्वज्ञो वीतरागश्च सामान्यतो यः स त्वमेवार्हन्, युक्तिशास्त्राविरोधिवाक्त्वात् । यो यत्र युक्तिशास्त्राविरोधिवाक् स तत्र निर्दोषो दृष्टो, यथा क्वचिद् व्याध्युपशमे भिषग्वरः । युक्तिशास्त्राविरोधिवाक् च भगवान् मुक्तिसंसारतत्कारणेषु, तस्मान्निर्दोष इति निश्चयः ।
___ युक्तिशास्त्राभ्यामविरोधः कुतो मद्वाचः सिद्धोऽनवयवेनेति चेद्, यस्मादिष्टं मोक्षादिकं ते प्रसिद्धेन प्रमाणेन न बाध्यते । तथा हि-यत्र यस्याभिमतं तत्त्वं प्रमाणेन न बाध्यते स तत्र युक्तिशास्त्राविरोधिवाक्, यथा रोगस्वास्थ्यतत्कारणतत्त्वे भिषग्वरः । न बाध्यते च प्रमाणेन भगवतोऽभिमतं मोक्षसंसारतत्कारणतत्त्वम्, तस्मात्तत्र त्वं युक्तिशास्त्राविरोधिवाक्, इति विषयस्य युक्तिशास्त्राविरोधित्वसिद्धेविषयिण्या भगवद्वाचो युक्तिशास्त्राविरोधित्वसाधनम् । कथमत्र कारिकायामनुपात्तो भिषग्वरो दृष्टान्तः कथ्यते इति चेत्, स्वयं ग्रन्थकारेणान्यत्राऽभिधानात् ।
त्वं सम्भवः सम्भवतर्षरोगैः, सन्तप्यमानस्य जनस्य लोके ।। आसीरिहाकस्मिक एव वैद्यो, वैद्यो यथा नाथ रुजां प्रशान्त्यै ॥
इति स्तोत्रप्रसिद्धः [बृहत्स्वयम्भूस्तोत्र-११] । इह दृष्टान्तावचनं तु सङ्क्षपोपन्यासान्न विरुध्यते, अन्यथानुपपन्नत्वनियमैकलक्षणप्राधान्यप्रदर्शनार्थं वा ।
अष्टसहस्रीतात्पर्यविवरणम् वदित्यादिना सर्वविषयकज्ञानवत्पुरुषधौरेयसिद्धिरित्यत्र तात्पर्यमिति दिक् ॥५॥
इह दृष्टान्तावचनं त्विति हेतुः यद्यपि हेतुगर्भविशेषणमहिम्नैव लभ्यते योजना वाक्यात् यथास्थितोद्देश्यविधेयभावलाभेन व्युत्पत्तिमहिम्नैव हेतुहेतुमद्भावलाभात् तथापि दृष्टान्तलाभे शाब्दसामग्री न व्याप्रियत इत्याक्षेपात् तल्लाभः शब्दाध्याहाराच्च शाब्दबोधे प्रवेश इति 'सक्षेपान्न विरुध्यत इत्यनेनोच्यत इति विभावनीयं सुधीभिः । अन्यथानुपपन्न
१. सक्षेपोपन्यासान्न इति अष्टसहस्रीसम्मतः पाठः ।