________________
१६०
अष्टसहस्त्रीतात्पर्यविवरणम् नैकान्तिकत्वात्कथं सकलविदि सत्त्वसिद्धिरिति ब्रुवन्नपि देवानांप्रियस्तद्धर्मिस्वभावं न लक्षयति ।
स हि तावदेवं सौगतमतमाश्रित्य ब्रुवाणः प्रष्टव्यः
(भा०) शब्दानित्यत्वसाधनेऽपि कृतकत्वादावयं विकल्पः किं न स्याद् ? इति ।
शक्यं हि वक्तुं, कृतकत्वादिहेतुर्यद्यनित्यशब्दधर्मस्तदाऽसिद्धः । को नामानित्यशब्दधर्मं हेतुमिच्छन्ननित्यशब्दमेव नेच्छेत् ? अथ नित्यशब्दधर्मस्तदा विरुद्धः, साध्यविरुद्धसाधनात्, अथोभयधर्मस्तदा व्यभिचारी, सपक्षेतरयोवर्तमानत्वात्, इति सर्वानुमानोच्छेदः, क्वचित्पावकादौ साध्ये धूमवत्त्वादावपि विकल्पस्यास्य समानत्वात् ।
(भा०) विमत्यधिकरणभावापन्नविनाशर्मिधर्मत्वे कार्यत्वादेरसम्भवबाधकत्वादेरपि सन्दिग्धसद्भावधर्मिधर्मत्वं सिद्धं बोद्धव्यम् ।
[मीमांसको ब्रूते जैनानां सर्वज्ञधर्मी प्रसिद्धसत्ताको नास्तीति जैनाचार्याः समादधति ।]
ननु च शब्दादेर्धर्मिणः शब्दत्वादिना प्रसिद्धसत्ताकस्य सन्दिग्धानित्यत्वादिसाध्यधर्मकस्य धर्मो हेतुः कृतकत्वादिरिति युक्तं, सर्वथाप्यसिद्धसत्ताकस्य तु सर्वज्ञस्य कथं विवादापन्नसद्भावधर्मकस्य धर्मो हेतुरसम्भवद्बाधकत्वादियुज्यते, प्रसिद्धो धर्मी अप्रसिद्धधर्मविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः पक्ष इति वचनात्, [ ] कथञ्चिदप्यप्रसिद्धस्य धर्मित्वायोगात्, इति कश्चित्, सोऽपि यदि सकलदेशकालवतिनं शब्दं धर्मिणमाचक्षीत तदा कथं प्रसिद्धो धर्मीति ब्रूयात् ? तस्याप्रसिद्धत्वात् । परोपगमात्सकलः शब्दः प्रसिद्धो धर्मीति चेत्, स्वाभ्युपगमात्सर्वज्ञः प्रसिद्धो धर्मी किन्न भवेत् ? हेतुधर्मवत् । परं प्रति समर्थित एव हेतुधर्मः साध्यसाधन इति चेत्, धर्म्यपि परं प्रति समर्थित एवास्तु, विशेषाभावात् ।
अष्टसहस्रीतात्पर्यविवरणम् मात्रोच्छेदकत्वादयं विकल्पो नाश्रयणीय इत्याशयवानुत्तरयति-स हि तावदेवमित्यादिना ।