________________
१५५
प्रथमो भागः [परि० १-का. ५] यादृशमभिनवभवनादिषु सन्निवेशविशिष्टत्वमक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकं धीमद्धेतुकत्वेन व्याप्तं प्रतिपन्नं तादृशमेव जीर्णप्रासादादिषूपलभ्यमानं धीमद्धेतुकत्वस्य प्रयोजकं स्यान्नान्यादृशं भूधरादिषु प्रतीयमानमकृतबुद्ध्यूत्पादकमिति स्वयं मीमांसकैरभिधानात् । नैवमनुमेयत्वं, तस्य स्वभावभेदाभावात् । न हि साध्याविनाभावनियमनिश्चयैकलक्षणलिङ्गजनितज्ञानविषयत्वमनुमेयत्वमग्न्यादौ धर्मादौ च लिङ्गिनि भिद्यते येन किञ्चित्प्रयोजकमपरमप्रयोजकमिति विभागोऽवतरेत् ।
[परोक्षवर्तिपदार्थान् ज्ञापयितुमनुमेयत्वहेतुरसिद्ध इति मान्यतायां प्रत्युत्तरम्]
(भा० ) स्वभावकालदेशविप्रकर्षिणामनुमेयत्वमसिद्धमित्यनुमानमुत्सारयति यावान् कश्चिद् भावः स सर्वः क्षणिक इत्यादिव्याप्तेरसिद्धौ प्रकृतोपसंहारायोगादविप्रकर्षिणामनुमितेरानर्थक्यात् । सत्त्वादेरनित्यत्वादिना व्याप्तिमिच्छतां सिद्धमनुमेयत्वमनवयवेनेति न किञ्चिद् व्याहतं पश्यामः ।
अष्टसहस्त्रीतात्पर्यविवरणम्
विजातीयसंयोगेन विद्यमानत्वाविरोधादन्यथा दण्डादिहेतुताया अपि दुर्घटत्वात्, घटत्वाद्यवच्छिन्ने विजातीयकृतित्वेन तद्वत्त्वेन वा हेतुत्वे सम्भवति व्यापकधर्मेण कृतित्वेन कृतिमत्त्वेन वा हेतुत्वायोगाच्चेति दिक् । हेत्वसिद्धि परिहर्तुमाह-भाष्यकृत् स्वभावेत्यादि । इत्यनुमानमुत्सारयतीति इति वदन्ननुमानमात्रमुच्छेदयतीत्यर्थः, अत्रानुमानोत्सारकत्वम् अनुमानदूषणत्वं, तच्च यद्यपि हेत्वसिद्धेर्न त्वसिद्धस्य हेतोस्तथापि 'सविशेषणे हि' इतिन्यायानुसरणाददोषः । यावानिति तथा च मीमांसकस्यापि पर्यायत्वादिना धर्मादेरनेकक्षणास्थायित्वरूपक्षणिकत्वानुमितौ सर्वोपसंहारेण व्याप्तिग्राहकस्यावश्यानुसरणीयत्वात्तस्य चानुमानरूपत्वाद्विप्रकर्षिणामननुमेयत्वे सामान्यव्याप्तिमूलकानुमित्यनुपपत्तिरित्यर्थः । अविप्रकर्षिणामिति आनर्थक्यादिति प्रत्यक्षादिना सिद्धौ सत्यां तत्प्रतिबन्धेनानुमितेरलब्धास्पदत्वादित्यर्थः । तथा च प्रत्यक्षीभूतसाध्यहेतुव्यक्तिकव्याप्तिमूलानुमितेरप्यनुपपत्तिरित्यनुमानमात्रोच्छेदो व्यक्त एव तद्भयेन विप्रकर्षिणामप्यवश्यमनुमेयत्वमभ्युपगन्तव्यमिति नासिद्धता हेतोरित्याह-सत्त्वादिनेति' इतः पूर्वं तथा चेति शेषः । हेतुद्वयस्यानिष्टप्रसङ्गे योजितत्वेनेष्टसिद्धिहेतो रित्थमेव लाभादन्यथा हेत्वाकाङ्क्षानुपरमापत्तेरिति ध्येयम् । अनवयवेनेति कात्स्न्येनेत्यर्थः । वृत्तौ ततो
१. 'सत्वादेरनित्यत्वादिना' इति अष्टसहस्रीसम्मतः पाठः ।