________________
१५२
अष्टसहस्त्रीतात्पर्यविवरणम्
[अभव्यजीवेषु मिथ्यादर्शनादेः परमप्रकर्षो लभ्यते ]
संसारेणानेकान्त इति चेत्, न तस्याप्यभव्यजीवेषु परमप्रकर्षसद्भावसिद्धौ प्रकृष्यमाणत्वेन प्रतीतेः । एतेन मिथ्यादर्शनादिभिर्व्यभिचारः प्रत्याख्यातः, तेषामप्यभव्येषु परमप्रकर्षसद्भावात् । ततो नानैकान्तिकं प्रकृष्यमाणत्वं परमप्रकर्षसद्भावे साध्ये | नापि विरुद्धं, सर्वथा विपक्षाद् व्यावृत्तेः, इति क्वचिन्मिथ्यादर्शनादिविरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावं साधयति, स च सिध्यन्मिथ्यादर्शनादेरत्यन्तनिवृत्तिं गमयति, सा च गम्यमाना स्वकार्यसंसारात्यन्तनिवृत्ति निश्चाययति । यासौ संसारस्यात्यन्तनिवृत्तिः सा मुक्तिरिति ।
तदन्यथानुपपत्तेरात्मनो ज्ञानादिगुणस्वभावत्वसिद्धेर्न दोषस्वभावत्वसिद्धिः, विरोधात् । प्रसिद्धायां क्वचिदात्मनि निःश्रेयसभाजि गुणस्वभावतायामभव्यादावपि तन्निर्णयः, जीवत्वान्यथानुपपत्तेः ।
प्रसिद्धे च सर्वस्मिन्नात्मनि ज्ञानादिगुणस्वभावत्वे दोषस्वभावत्वासिद्धेः सिद्धं दोषस्य कादाचित्कत्वमागन्तुकत्वं साधयति, ततः स एव परिक्षयी स्वनिहूस - निमित्तविवर्द्धनवशादिति सुस्पष्टमाभाति, दोषनिर्ह्रासनिमित्तस्य सम्यग्दर्शनादेर्विशेषेण वर्द्धनप्रसाधनात् । इत्यावरणस्य द्रव्यकर्मणो दोषस्य च भावकर्मणो भूभृत इव महतोऽत्यन्तनिवृत्तिसिद्धेः कर्मभूभृतां भेत्ता मोक्षमार्गस्य प्रणेता स्तोतव्यः समवतिष्ठते विश्वतत्त्वानां ज्ञाता च ॥४॥
[कर्मरहितोऽपि आत्मात्यन्तपरोक्षपदार्थान् कथं जानीयात् ?]
( भा० ) ननु निरस्तोपद्रवः सन्नात्मा कथमकलङ्कोऽपि विप्रकर्षिणमर्थं प्रत्यक्षीकुर्यात् ।
अष्टसहस्त्रीतात्पर्यविवरणम्
सम्मत्यादिसिद्धत्वेनापसिद्धान्तगन्धस्याप्यभावात्, केवलं प्रवाहतः पर्यायार्थतयाऽज्ञानादेर्हार्न तु बुद्ध्यादेः, तत्र च प्रतीत्यसमुत्पादापेक्षया द्रव्यार्थत्वमुच्यत इत्येतावान् स्वसमयसिद्धो विवेकः, तिरोभावादिना गुणवद्दोषस्य सातत्यं त्वनुपदमेव निराकरिष्यत इति सर्वमवदातम् । जीवत्वान्यथानुपपत्तेरिति जीवस्य सतोऽभव्यादेरप्यावरणवत्त्वादावरणेन च सतामेव ज्ञानादिगुणानामभिभवस्य कर्तुं शक्यत्वादभव्यादेरपि ज्ञानादिगुणस्वभावत्वमेवेत्यर्थः ।