________________
१४४
अष्टसहस्त्रीतात्पर्यविवरणम् ज्ञानावरणस्योदये जीवस्य स्याद्, अदर्शनं दर्शनावरणस्य, मिथ्यात्वं दर्शनमोहस्य, विविधमचारित्रमनेकप्रकारचारित्रमोहस्य, अदानशीलत्वादिर्दानाद्यन्तरायस्येति । तथा ज्ञानदर्शनावरणे तत्प्रदोषनिह्नवमात्सर्यान्तरायाऽऽसादनोपघातेभ्यो जीवमास्रवतः, केवलिश्रुतसङ्घधर्मदेवावर्णवादाद्दर्शनमोहः, कषायोदयात्तीव्रपरिणामाच्चारित्रमोहः, विघ्नकरणादन्तराय इति तत्त्वार्थे प्ररूपणात् । समर्थयिष्यते चायं कार्यकारणभावो दोषावरणयोः कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः इत्यत्र (कारिका-९९) । [बौद्धो दोषानेव संसारस्य कारणं मन्यते किन्तु जैनाचार्या उभयौ एव कारणे इति कथयन्ति]
अथ दोष एवाविद्यातृष्णालक्षणश्चेतसोऽनादितद्वासनोद्भूतः संसारहेतुर्नावरणं पौद्गलिकं, तेन मूर्तिमता चित्तस्यामूर्तस्यावरणायोगादिति वदतो बौद्धान्निराकर्तुमावरणग्रहणं, मूर्तिमतापि मदिरादिना चित्तस्यामूर्तस्यावरणदर्शनात्, तत्सम्बन्धाद्विभ्रमसंवेदनादन्यथा तदनुपपत्तेः । मदिरादिनेन्द्रियाण्येवावियन्ते इति चेत्, न तेषामचेतनत्वे तदावरणासम्भवात् स्थाल्यादिवद्विभ्रमायोगात् । चेतनत्वे तेषाममूर्तत्वेऽपि मूर्तिमतावरणमायातमिति प्रायेणान्यत्र चिन्तितम् । ततो दोषहानिवदावरणहानिरपि नि:शेषा क्वचित्साध्या, तदावरणस्य दोषादन्यस्य मूर्तिमतः प्रसिद्धः ।
[दोषावरणयोर्हानिः प्रध्वंसाभावरूपाऽस्ति न त्वत्यन्ताभावरूपा] (भा०) अत एव लोष्टादौ निःशेषदोषावरणनिवृत्तेः सिद्धसाध्यतेत्यसमीक्षिताभिधानं, साध्यापरिज्ञानात् ।
- अष्टसहस्त्रीतात्पर्यविवरणम्
कार्यतावच्छेदकानवच्छिन्नत्वेनोपस्थित एव विवक्ष्यत इति नार्थपर्यायान्तरेऽतिप्रसङ्गः । द्वितीयेऽप्यनयैव रीत्या परपरिणाममात्रहेतुकत्वं परमिष्टः पारिणामिकभाव इति मुक्तात्मनस्तत्प्रसङ्गो विपर्यये बाधक उक्तो ग्रन्थकृता । तृतीये कार्यत्वस्योद्भूतकार्यत्वादित्यर्थः, तेन जीवत्वादौ न व्यभिचारो नित्यत्वेनापिते तत्रानित्याभेदारोपप्रयुक्तकार्यत्वादित्यस्यानुद्भूतत्वादिति ध्येयम् । साध्यापरिज्ञानादिति उद्देश्यानुमितिविषयापरिज्ञानादित्यर्थः, साध्यः=उद्देश्यानुमितिविषयः तस्य= दोषावरणात्यन्ताभावस्य अनिष्टत्वान् मुक्तित्वेनानाभिमतत्वात्, तस्य मुक्तित्वे सदात्मनो मुक्तिप्रसङ्गात् त्रैकालिक्यास्तादात्म्यपरिणाम