________________
प्रथमो भागः [परि० १-का. ४]
१४३ तदनुपपत्तेः । सा क्वचिन्नि:शेषास्तीति साध्यते, वादिप्रतिवादिनोरत्र विप्रतिपत्तेः । अतिशायनादिति हेतुः । क्वचित्कनकपाषाणादौ किट्टकालिकादिबहिरन्तर्मलक्षयो यथेति दृष्टान्तः, प्रसिद्धत्वात् । स हि कनकपाषाणादौ प्रकृष्यमाणो दृष्टो निःशेषः । तद्वद्दोषावरणहानिरपि प्रकृष्यमाणा अस्मदादिषु प्रतीता सती क्वचिन्निःशेषाऽस्तीति सिद्ध्यति । कः पुनर्दोषो नामावरणाद्भिन्नस्वभाव इति चेदुच्यते
(भा०) वचनसामर्थ्यादज्ञानादिर्दोषः स्वपरपरिणामहेतुः ।
न हि दोष एवावरणमिति प्रतिपादने कारिकाया दोषावरणयोरिति द्विवचनं समर्थम् । ततस्तत्सामर्थ्यादावरणात्पौद्गलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिर्दोषोऽभ्यूह्यते । तद्धेतुः पुनरावरणं कर्म जीवस्य पूर्वस्वपरिणामश्च ।
[बौद्धो दोषान् स्वहेतुकान् साङ्ख्यश्च परहेतुकानेव मन्यते
किन्तु जैनाचार्या दोषानुभयहेतुकानेव मन्यन्ते] स्वपरिणामहेतुक एवाज्ञानादिरित्ययुक्तं, तस्य कादाचित्कत्वविरोधाज्जीवत्वादिवत् । परपरिणामहेतुक एवेत्यपि न व्यवतिष्ठते, मुक्तात्मनोऽपि तत्प्रसङ्गात्, सर्वस्य कार्यस्योपादानसहकारिसामग्रीजन्यतयोपगमात्तथाप्रतीतेश्च, तथा च दोषो जीवस्य स्वपरपरिणामहेतुकः, कार्यत्वान्माषपाकवत् ।।
नन्वेवं नि:शेषावरणहानौ दोषहानेः सामर्थ्यसिद्धत्वाद्दोषहानौ वावरणहानेरन्यतरहानिरेव निःशेषतः साध्येति चेत्, न दोषावरणयोर्जीवपुद्गलपरिणामयोरन्योन्यकार्यकारणभावज्ञापनार्थत्वादुभयहानेनिःशेषत्वसाधनस्य । दोषो हि तावदज्ञानं
अष्टसहस्त्रीतात्पर्यविवरणम् कार्यकारणभावविरोधात्, तथापि तदुपलक्षिता देशतः शुद्धिः स्वानुभवसाक्षिका कार्यत्वेन द्रष्टव्या । स्वपरिणामहेतुक एवेत्यादि अत्राज्ञानादिः (१) स्वपरिणाममात्रहेतुको न भवति कादाचित्कत्वात्, व्यतिरेके जीवत्ववत् (२) परपरिणाममात्रहेतुको न भवति जीवधर्मत्वाद, व्यतिरेकेऽजीवत्ववत् (३) स्वपरपरिणामहेतुको भवति कार्यत्वान्माषपाकवदित्यनुमानत्रयं द्रष्टव्यम् । प्रथमे कादाचित्कत्वं न कालवृत्त्यभावप्रतियोगित्वं, स्वपरिणाममात्रहेतुके भव्यत्वे तत्सत्त्वेन व्यतिरेकव्याप्तौ व्यभिचारात्, किन्त्वभूत्वाभावित्वं, विसभागसन्तत्यवच्छिन्नकार्यत्वं वा तत्, व्यतिरेके दृष्टान्तीभूतस्य जीवत्वस्य च व्यञ्जनपर्यायतया स्वरूपतोऽहेतुकत्वेऽपि शुद्धर्जुसूत्राभिमतार्थपर्यायाभेदनिरूपितं स्वपरिणाममात्रहेतुकत्वं, तच्च