________________
१२६
अष्टसहस्त्रीतात्पर्यविवरणम् न कश्चिद्भवभृदतीन्द्रियप्रत्यक्षभागुपलब्धो यतो भगवांस्तथा सम्भाव्यते इत्यपि न शङ्का श्रेयसी, तस्य भवभृतां प्रभुत्वात् । न हि भवभृत्साम्ये दृष्टो धर्मः सकलभवभृत्प्रभौ सम्भावयितुं शक्यः, तस्य संसारिजनप्रकृतिमभ्यतीतत्वात् ।।
[मीमांसको ब्रूते-प्रत्यक्षादिप्रमाणैः सर्वज्ञो न सिद्ध्यत्यतो नास्त्येव] ननु च सुनिर्णीतासम्भवद्बाधकप्रमाणत्वात्तथाविधो भवभृतां प्रभुः साध्यते, तच्चासिद्धं, सुनिश्चितासम्भवत्साधकप्रमाणत्वस्य तद्बाधकस्य सद्भावात् । न हि तत्साधकं प्रत्यक्षं सम्भवति । नाप्यनुमानं, तदेकदेशस्य लिङ्गस्यादर्शनात् । तदुक्तं
- अष्टसहस्त्रीतात्पर्यविवरणम् 'णिहएसु सव्वघाईरसेसु फड्डेसु देसघाईणं ।
जीवस्स गुणा जायंति ओहिमणचक्खुमाईआ ॥१॥ [पञ्चसङ्ग्रह द्वार० ३.३०] एवं चात्रौदयिकभावानुविद्धः क्षायोपशमिकभावः प्राप्तः, अनन्तानुबन्ध्यादिसर्वघातिमोहप्रकृतीनां रसस्तु सर्वोऽपि सर्वघातिप्रकृतिस्वाभाव्यात्तत्रांशेनापि देशघातितया परिणमनमशक्यमिति तास्वौदयिकभावाननुविद्ध एव विपाकोदयविष्कम्भकरणात्मा क्षायोपशमिको भावो भवति, केवलज्ञानके वलदर्शनावरणीययोस्तु विपाकोदयविष्कम्भेऽप्ययोग्यत्वमनन्यगत्या कल्प्यते, अन्यथा तयोः क्षयोपशमप्रसङ्गात्, अधिकं मित्कृतज्ञानबिन्दौ । तदेवं भावेन्द्रियेष्वौदयिकभावानुविद्धस्य क्षयोपशमस्य हेतुत्वात्तेषामावरणनिबन्धनत्वसिद्धिरावरणक्षयोपशमत्वेन क्षीणोपशान्तावरणत्वेन वा हेतुत्वमित्यत्र विनिगमनाविरहस्याप्येतदर्थसाक्षित्वात्, यदि चैवमौपशमिकक्षायिकादिभावस्थलेऽतिप्रसङ्ग इति तदा अस्तु लाघवात् क्षयोपशमघटकं क्षयभागं परित्यज्यावरणविपाकोदयविष्कम्भस्यैव स्वसंवलितोदयसम्बन्धेन हेतुता, उपशमात् क्षयोपशमविशेषस्य प्रदेशानुभवेनैवाभिधानात् तेन दाहे नष्टमणित्वेनेव भावेन्द्रिये क्षीणोपशान्तावरणत्वेन न हेतुत्वमित्युक्तावपि न क्षतिरिति मन्तव्यम् । मीमांसकः प्रत्यवतिष्ठते-ननु चेत्यादि । न हि तत् साधकं प्रत्यक्षं सम्भवतीति प्रत्यक्षस्य तावत्प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसन्तानवतिसंवेदनवेदनमात्रेऽपि न शक्तिः, किं पुनरतीतानागवर्त्तमानसूक्ष्मान्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदनशालिपुरुषविशेषपरिच्छेदे ? विशेषाग्रहणे विशिष्टाग्रहणादिति भावः । तदेकदेशस्येति स एकदेश आश्रयो यस्य तस्येत्यर्थः, यद्वा तस्य
१. (छाया-निहतेषु सर्वघातिरसेषु स्पर्धकेषु देशघातिनाम् ।
जीवस्य गुणा जायन्ते अवधिमनःचक्षुरादयः ।)