________________
अष्टसहस्त्रीतात्पर्यविवरणम् [ ] सधनं हन्यात् [ ] इत्यादेरिव धर्मे प्रमाणत्वानुपपत्तेः । पुरुषाद्वैताभिधायिनश्च सर्वं खल्विदं ब्रह्म [ ] इत्यादेः सर्वं प्रधानमेव [ ] इत्यादेरिव स्वविषये प्रमाणत्वायोगात् । अपूर्वार्थत्वं पुनः सर्वस्याः श्रुतेरविशिष्टं, प्रमाणान्तराप्रतिपन्ने धर्मादौ परब्रह्मादौ प्रवृत्तेः ।
- अष्टसहस्रीतात्पर्यविवरणम् त्रैकस्य साध्यसाधनावस्थाभिधानमपि स्याद्वादाश्रयणेनैवाविरुद्धं, रूपभेदेन तदुपपत्तेः, क्रियमाणं कृतम् इति नयेन पचतीत्यादौ सिद्धत्वनियतसाध्यत्वस्य क्रियाकालनिष्ठाकालभेदकृतस्य सर्वत्र भावेऽपि घजन्तस्थले कारकक्रियान्वयकृतसाधनसाध्यावस्थयोः स्वातन्त्र्येण भानान्न विविक्तशाब्दिकव्यवहारोच्छेद इत्यादिकमुपपादितम् Tनयरहस्येऽस्माभिरिति तत एवावगन्तव्यम् ।।
नियोगादिप्रवादानां, परस्परविरोधिनाम् । तत्त्वमेतन्मयाख्यातं स्याद्वादेनाविरोधभाक् ॥ जले जलतरङ्गवन्ननु निमज्जनोन्मज्जने, सृजन्ति निजपर्यवाः प्रतिकलं पदार्थे पृथक् । विमुच्य भजनाविधि, क इव तद्विवेके प्रभुः,
स एव हि विजृम्भते विशदकेवलज्ञानवत् ॥ (पृथ्वी) सधनं हन्यादित्यादेरिवेति तृष्णामूलकहिंसाविषयकत्वेनोभयोरविशेषादित्यर्थः । धर्मे इति धर्मे वाच्ये बलवदनिष्टाननुबन्धित्वांशे वेत्यर्थः । प्रमाणत्वानुपपत्तेरिति न हिंस्यात् सर्वभूतानीति (छान्दोग्य, अ० ८ । कूर्मपूराण १.१६) सामान्यवचनविरोधादित्यर्थः । न च सामान्यशास्त्रतो विशेषशास्त्रस्य बलवत्त्वान्न हिंस्यादित्यतः पूर्व हिंसात्वसामानाधिकरण्येन पापजनकत्वग्रहेऽनन्तरं विशेषशास्त्रपर्यालोचनायां तत्तदितरहिंसात्वेन तत्कल्प्यत इति न विरोध इति वाच्यम् सर्वपदसमभिव्याहारेण हिंसात्वावच्छेदेनैव सामान्यवचनतः पापजनकत्वलाभात्, कार्यान्तरार्थमाश्रितेऽपि विशेषविधावुत्सर्गनिषेधोक्तदोषापरिहाराद्वैद्यकोक्त इव दाहविधौ । तस्मात्तृष्णामूलकहिंसात्वावच्छेदेनैव सामान्यनिषेधपर्यवसानाद्भूत्याधुद्देशेन यागादिविधयस्तद्विरोधित्वादप्रमाणमेव, तदेकवाक्यत्वाच्च निखिलोऽपि वेद इति मन्तव्यम् ।
यत्तु प्रतिपदोक्तफलत्यागेन विविदिषार्थतया कर्मकाण्डस्यापि प्रामाण्यमिति वेदान्तिपशुभिरुख़ुष्यते, तदज्ञानविलसितं, भिन्नाधिकारविहिते कर्मणि तत्त्यागापरप्रवेशाभ्यां विविदिषार्थताया असिद्धेः अन्यथाभिचारोद्देशेन वेदविहितं श्येनयागमपि विविदिषार्थतया