SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ एक शिष्योदिते चोच्चै चत्वारिंशद्यतीनां तु, "र्भवति प्रतिलेखनम्" । धावित्वा सामितोल्लासं, यतनया सुयत्नतः ।। ५५ ।। गुरोर्वस्त्राणि चाददे । दिने दिनेऽभवच्चैवं, शिष्यशतमहानेता, प्रेम्णा हि प्रतिलेखनम् ।। ५६ । । युग्मम् ।। जेता जगन्महाविदाम् । वर्धमानतपोरत्न शिष्यकृतभक्तिः प्रभावक प्रवक्ताऽपि, निधिः सज्ज्ञानशेवधिः । । ५७ ।। भुवनभानुसूरिपः । तदेव रीतया गत्वा 'सिद्धान्तमहोदधौ क्वचिदनाप्तवस्त्रोऽसौ, Sकरोच्च गुरुसेवनम् ।।५८ । । युग्मम् ।। शुशोच स्वं मुहुर्मुहुः । भालेन्दुन्यस्तहस्ताब्जो, “निष्पुण्योऽस्मि ह हा !” न्विति ॥५९ ॥ • चतुर्थस्तरङ्गः रोट रोड शिष्य जूभ पाडे... "घडिलेहरा थाय छे..." मने ४०-४० साधुओ यत्नपूर्वs... यतनापूर्व... होडीने सभाप उल्लास साथे ... ગુરૂદેવનાં વસ્ત્રો લઈને પ્રેમપૂર્વક પડિલેહણ तां ॥ प १३८ सो-सो शिष्योना गु३... भुगतना महाવિદ્વાનોના ય વિજેતા... વર્ધમાન તપોનિધિ સજ્ઞાન ભંડાર... પ્રભાવક પ્રવચનકાર એવા भुवनलानुसूरीश्वर (त्यारे पं. भानुविभ्य) પણ આ જ રીતે પ્રતિદિન ગુરૂદેવનું પડિલેહણ २.७८॥l કયારેક જો તેમને વસ્ત્ર ન મળે તો તેઓ કપાળ પર હાથ મૂકીને ખૂબ શોક કરતાં કે, 'हुँ डेवो मनसीन !' आपला શિષ્યવૃતભાક્તિ
SR No.008989
Book TitleSidhhant Mahodadhi Kavyam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy