SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ध्रुवसेना पालिताणाना ताम्रपत्रो पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तिनिमित्तमा २० तापित्रोः चन्द्रार्क् ( अ ) २१ आणव क्षितिसरित्पर्व्वतस्थितिसमकालीनं पुत्रपौत्रान्वयभोत्यं बलिच स्वैश्वदेवाद्यानां कि. २२ याणां समुत्सार्थमुदकातिसर्गेण ब्रह्मदायो निस्सृष्टः यतोनयोरुचितया ब्रह्मदाय - २३ स्थित्या भुंजतोः कृषतोः प्रदिशतोर्वा न कैश्चि[ तू * ] स्वल्पाप्यापाघों कार्य्यास्मद्वैन जैरागामिभद्र 激 २४ नृपतिभिश्वानित्यान्यैश्वय्यन्यस्थिर [ ] मानुष्य [ - ] साम ( मा )न्यं च भूमिदानफलमवगच्छद्भिः २५ अपमस्मदा योनुमत्तव्यः [ ॥ ] यस्त्राच्छिन्द्यादाचिद्यमानं वानुमोदात्स पञ्चभिर्महदातकैः २६ सोपपातकैस्स [ षष्टिवर्षसहस्राणि स्व युक्तरस्यादपि चात्र व्यासगीतौ श्लोको भवन्ति [ ॥ * ] २७ मोदति भूमिदः [ ] आच्छेता चानुमना [न्ता] च तान्येव नरके 'वैसेः [ ॥ * ] बहुभिर्व्वसुधा भुक्ता राजभि [ : * ] २८ सगरादिभिः [ । * ] यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ( 11 ) स्वहस्तो मम महा २९ सामन्तमहाराज ध्रुवसेनस्य ( : ) [ ॥ * ] दूतकः प्रतिहारसम्मकः [ ॥ * ] लिखितं किक्कक्रेन [ ॥ * ] ३० सं २००६ भाद्रपद शु ५ १ पांथे भोग् २ यि सम्र्पण ३ पांया आवाजा ४ वां वंश ५ । अयम ६ वा मन्तव्य ७ मोतस ८ वा महापातकैः ९ । छोकौ भवतः १० वां वसेत् १५ " Aho Shrut Gyanam"
SR No.008961
Book TitleGujratna Aetihasik Lekho Part 1
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages406
LanguageGujarati
ClassificationBook_Gujarati & History
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy