________________
स्कन्दगुप्तना जूनागढना शिलालंख
अक्षरान्तर
प्रथम विभाग १ सिद्धम् ॥ ] श्रियमभिमतभोग्यां नैककालापनीता त्रिदशपतिसुखार्थ यो बले.
राजहार । कमलनिलयनायाः शाश्वतं धाम लक्ष्म्याः २ स जयति विजितातिर्विष्णुस्त्यन्तनिष्णुः तदनु जयति शश्वत् श्रीपरिक्षिप्तवक्षाः
स्वभुजजनितवीर्यो राजराजाधिराजः । नरपति३ भुजगानां मानदर्पोत्फणानां प्रतिकृतिगरुडाज्ञा [म् ] निविंशी [ म् ] चावकर्ती ।।
नृपतिगुणनिकेतः स्कन्दगुप्तः पृथुश्रीः चतुरुदधिज (?) ल (?) आन्तां स्फीत. पर्यन्तदेशाम् । ४ अवनिमवनतारिर्यः चकारात्मसंस्थां पितरि सुरसखित्वं प्राप्तयत्यात्मशक्त्या ॥
ऑपि च जितम् [-] व तेन प्रथयंति यशांसि यत्य स्पिवोपि आमूलभमदी निय .... .... ...' म्लेच्छदेशेषु ५ क्रमेणे बुद्ध्या निपुणं प्रधार्य ध्यात्वा च कृत्स्नान्गुणदोषहेतून् । व्यपेत्य सर्वा
न्मनुजेंद्रपुत्रांलक्ष्मीः स्वयं यं यरयांचकार । तस्मिन्नृपे शासति नैव कश्चिद्धर्मादपेतो मनुजः प्रजासु । ६ आतों दरिद्रो व्यसनी कदयों दण्ड् [ यो ] न वा यो भृशपीडितः स्यात् ॥
एवं स नित्या पृथिवीं समयां भग्नारदर्पा [ न् ] द्विशतश्च कृत्वा । सन्वेषु देशेषु विधाय गोप्तृ [प्त ] न संचिन्तया [ मा ] स बहुप्रकारम् ॥ स्यात्कोनुरूपो ७ मतिमान्विनि [ नी ] तो मेधास्मृतिभ्यामनयेतभावः । सत्यार्जबौदार्यनयोपपन्नो माधुर्यदाक्षिण्ययशोन्वितश्च ॥ भक्तोनुरक्तो नृ व [1] श [-] पयुक्तः सर्वोपधाभिश्च विशुद्धबुद्धिः । आनृण्यभावोपगतान्तरात्माः सर्वस्य लोकस्य हिते प्रवृत्तः ॥ ८ न्यायार्जनेर्थस्य च कः समर्थः स्यादर्जितस्याप्यथ रक्षणे च ! गोपायितस्यापि [च]
वृद्धिहेतौ वृद्धस्य पात्रप्रतिपादनाय ॥ सर्वेषु भूत्येप्यपि संहतेषु यो मे प्रशिष्यानिखिलान् सुराष्ट्रान् । आं ज्ञातमेकः खलु पर्णदत्तो भारस्य तस्योद्वहने समर्थः ।। ९ एवं विनिश्चित्य नृपाधिपेन नैकानहोरात्रगुणानस्वमत्या । यः संनियुक्तोर्थनया
कथंचित् सम्यक् सुराष्ट्रावनिपालनाय ।। नियुज्य देवा वरुणं प्रतीच्या स्वस्था यथा नोन्मनसो बभूवु [:] [ 1 ] पूर्वृतरस्यां दिशि पर्णदत्तं नियुज्य राजा
धृतिमांस्तथाभूत् ! [ ॥ ] ૧ આમાં અને પછીના બે એકમાં માલિની છબ્દ છે ૨ છંદ આર્ય ૩ વાંચે નિર્વકના ૪ - વરુ અને ઉપેન્દ્રવજાને ઉપજાતિ, ૫ આ સ્લોક અને પછીના છ લેકમાં છંદ ઈન્દ્રવજા ૬ વાગે ૭ ઇન્દ્રવજનો ઉપmતિ પછીના બે લોકો પણ તેમ જ,
१२
"Aho Shrut Gyanam"