________________
राजा यात्रसेननां सुरतनां पतरांओ
अक्षरान्तर
पहेलु पतलं अंदरनी बाजु . १ स्वस्ति विजयानिरुद्धपुरात्त्रकूटकान [i] मातापितृपादानुद्धयातो भगवत्पादकर्म
कर रगतक्रमागत२ स्फीतापरान्तातिदेशपतिरपरिमितनृपतिनतचरणकमलस्स्वभुजपरिपालनप्रता३ पाधिगतप्रचुरद्रविणविश्राणनावाप्तस-दिग्व्यापिशुक्लयशाश्शारदरजनिकरुचिरवपु४ रनद्यकालीनपुरुषविशेषसदृशोदारचरितस्सुचरितनिदर्शनार्थमिव निर्मित प्रति५ हतसामन्तारातिरन्यनरपतिप्रतिविशिष्टस्स्ववशालकारभूत : प्रभूतप्रवीरसाधना६ धिष्ठितदुर्गनगरसागरस्सागरगम्भीरगिरिगुरुस्थिरप्रकृति प्रकृतिजनमनोहर : प्राज्ञ७ संश्रितगुरुस्वजनमाधुसाधारणधनोभिजनसदृशयन्त्रणोपगृहीतस्पृहणीयश्रीश्श्रीमहा - ८ राजव्याघ्रसेनः सर्वानवेक्षरक्याहारान्तर्गतपुरोहितपल्लिकाप्रतिवासिनो' ९ समाज्ञापयति [1] - विदितमस्तु वो यथास्माभिर्मातापित्रोरात्मनश्च स्वपुण्याभिवृद्धये
पतरूं बीजूं : अंदरनी बाजु १० भारद्वाजसगोत्रब्राह्मणनागशर्मणे इयं पल्लिका चोरराजापत्थ्यकारिवर्ज अचाटभट ११ प्रावेश्या सर्वदित्यविष्टिपरिहीणोनाहारस्थित्यान्वयभोज्यो आचन्द्राकार्णव१२ क्षितिस्थितिसमकालीनोतिसृष्टाँ [1] तदस्मद्वझ्यराजभिरन्यैश्च विभवानभावानु___ बद्धानायुबि१३ योगानुगतणांश्च दीर्घकालानुगुणान्विगणय्य दानञ्च गुणवतामवदातमपदान१४ मिति प्रमाणीकृत्य शशिकरशुचिरुचिरचिराय यशश्चिचीषुभिरिय पल्लिकादायो
नुमन्तव्य पा१५ लयितव्यश्च [ 1 ] यस्मादुक्तम्भगवता वेदव्यासेन न्यासेन [ 1] पूर्वदत्तान्द्विजा
तिभ्योयत्नाद्रक्ष युधि१६ ठिर [1]* महीम्महिमता श्रेष्ठ दानाच्छ्योनुपालनं [॥१॥] षष्टिवर्षसहस्राणि
स्वर्गे मोदति १७ भूमिद [:। * आच्छेचा चानुमन्ता च तान्येव नरके वसेदिति [ ॥ २ ॥
प्रतिपच्छय लिखितं मया महासान्धिविन१८ हिककर्केप हालाहलदूतकं सं. २०० ४० १ कार्चिक शु. १०.५ [॥
यो पेशा २ वाया मानेवे ३ वांय वासिन ४ वायो शर्मण ५ या वर्जम् पयो परिही. गामहारं मने भोण्याचा पायो कालीनाति पायाश्य ९पया मिरयं
"Aho Shrut Gyanam"